पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ चम्पूयमायणम् । राधणानुज निन्ध्याचलमिव युमान्तानिला समन्तावातपिरिमित्त- रुभिरंप्यवाकिरम् ॥ जयेति । अथानन्तर रस्य पश्योऽप्यनुमयसगन तावालोनितप्रार्थनासहित मापसमाचारयत आर्पयत । अत एव सरय रावर समरसनाह लोत्सन पारयन्तो दधाना दिट्नामा दिन्गना इवेयुपमा । प्रतिनिता प्रत्यागता प्रमत्त मरावमित्र स्थिता । अप्रकम्प्यपरानममिसः । रापणानुन कुमारी युगान्ता निल बाल्यकालमानवो विन्ध्याचलमय ममन्ता । सान्ददिग्भ्य इत्यर्थे । आइत रानीतेगिभित्तभिरप्याविरन् । अमित्रपारेलर्थ । अमरवेष्यत्वानिरिक्त रण। परणत्यम्। विक्षनातु पत्यम् । एवं मित्रतीयानामपि । शिवराय परणायावा काव्यम्य वरत्वम् । पन टू क्षरणन्चम, तन हयन्य कर्मवम् यया-अमृत गिचनि, अमृते या वपु' इत्यादि बोध्यम् ।। क्षिप्ता लयति पुरिपता झितिराने रक्षसो पक्षति पखिने पटवासपासव दयालीयन्त 'चूड़िता । मुक्ता ये धरणीधरा मुटुरमी सदाहुसंघटना- प्रत्यानृत्य पुन प्रहर्तुरभवन् खेदाय भेदाय ॥ ५५ ॥ क्षिप्ता इति । इसवार अगदोनिरसय पात् । फुपया सनातपुघा- तारकादिशादितच् । विपणनेत परवासत्वोपयोनाय दयम् । ये शिविरह. वृक्षा । शिप् । चयति युद्धे क्षिप्ता विकीर्णा । धनराति शेप । ते शिनिस्ट . प्रखो नोत्रानुगामावगरें । वि.नधातमान्य नमार । रमस बुम्भपास दति । नातिमोर इति गात्र । पूर मन्न । पटवारपासच इव पिटातप शगा इव । पिष्टात पदभागव' इखार । अपवा पटापासो नानाविवादिन- गनपत्यपरिगलिग चूणम् । 'पारो गधचूर्ण गुमाघरविवाग्निराम्' इलाम बागान् । अलीप नासिषन् । नत्र १७११वभूरित्वर्थ । 'टो कैपणे' नदी तन् । राया ये परम्परा पसा मग गुन का विप्ता अमा परणीधरानमः पुम्माय पाहुराधानाद्वाहपम द्धनो प्रसाइल शातिरीम्बनायव प्रहर्नु परप्रह- तुरेल खेदार भेदाय चाभनन् । जन पूर्वार्थ क्षिनिस्चूरितवासमधेऽपि तु- बनोकरतिशयोकि । तया रोषसम्व वारय सच्यते । जापिता वेग पटवागपासा दवायुपनि सर । उत्तरार्षे तूकाधीसमन्धधमि तसवयो रति- दायोक्ति । दामोपासरूपो विषमाल्यारश्यति सार । बिस्वमाययो:मति- यंदानवस्य मा भवेन् । पिस्पघटना दा स्वाट्टेपमा तिन्निषा' ॥ दान क्षणात् । गादूननिमोडित वृत्तम् ।। मल्दनले निशूलमुपरिश्रमयसमय- नयमवनीमनीफमदलगदुललित । 'मा दारी मादि चित, हारने पार । परम्पनि पाठ