पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । ३४७ सपदि चमच नीलमृपा कारभं च बला बहरत गन्धमादनमवन्ध गवाक्षमपि ॥ ५६ ॥ ज्वलदिति । अय कुम्भवो जपलइनल प्रज्चर बस्न विशरमपर्युपरिष्टाहा- -'म्यधारयनवनी भुव नमयबालपन् । निजादवातेन कम्पपनियर्थ । अनीकमदेन चुताभिनिवेषण परमेलन मौला तेन दुनिता दुषियतित मन् । सपदि सब व बलानिजमापरास्माशील नाम शरमा चरित्रवानरसनापीयभन्न भमः । तत्रा गन्धमादनमदरत । पाहरदिन । गवाक्षमन्यरुन्ध स्रोथ । सबभारिजर्थ ॥ ततश्च सहमभयचापलाधिगतल्लाघवं राघवं शरणमनवानं यान- रानीकमाभ्यासयन्यिश्वाधिकविपुल भुजबीयों चिकीर्य द्विपति सर्पत पर्वतान्विधाय चे विचिनमत्तिचिर युद्ध नक्तंचरविमुक्तधात्रीधरावलि कुलिशदारित इब कुलभूधरो धरायामचेतन. घरात हरि कुलपति ।। तत इति । ततसदनन्तर च । महजे पिकुस्खाभाविकानसगिक ये भयचा- पछे ताभ्यानविना पाकताव येन सत्योकम् । अब एवं राधय पारण रक्षकम । 'शरथ ग्रहरक्षित्रो इलनर । अवान प्रामुवानम् । बा यारो' दानन् । वागरानौर बारसम्पन् । 'अनी तु रणे सैन्ये विविध | आश्वासयन् । वाधिसरिपुलभुजबीमा रोकोतरमहाबाहुपराकमका हरिल अति नमीवो विषाद उन्मय, सनत सनन्तापातान्विार्य विक्षिप्य । तथा विचिनगाधरंपर युद्धमानचिरमलम्त विधाम । ततो नाचरेण तुम्मरुगंन विमुका विक्षिमा पानी- बरामी पपवेनियस्य स तयोफ । कुम्भहस्सविसापयन्नार इखर्थ । अत एकाचेतनो नि सश मन् । बुद्धिवारको बनायुवषिदलित । 'हादिनी यज- मक्षी स्वावलिश भिदुर पवि' इसमर । कुलभूपर लपवत इत्युपमा । पराया पपारा । तथा च रामायणग-सतत्तदा भन्समय शुभ गुपोप रक्षोऽनिपतिमहामा। तपाइ लागल्यास र जघान गुपोवयुति सेन । रा शेलाकानिहतो वित्ततो ने प्रष्ट्या युधि मानुघाना शते । तत किंजालमन आह- परिगृह त झटिति याइपाखरे यलिते पुर तदनु रावणानुनें। विनीतचालिइसमय न प्रभरे रयश प्रमृएमिति दृष्टमायरे ॥ १७ ॥ 7 परिग्रोति । तदनु पान नमार रावणानने हुम्भ सरिखनसा त सुप्रीव माहुपक्षरे । दोर्मंण्डरनेवथ 1 अधिकरणबध्याया राष्ट्रमी । परिजन पहीत्या । २"मल 'तपाईरानीपम् प्रति पाट' 'तीपरखच 'पडे पाठ ५'बचेतन पर रवि पाट चपली नालिवचित्र