पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्परामायणम्। पुर लगा प्रति लिने प्राति सवपिलनामापोन यादिना जी नोइरमास प्रभो लाशनो रायपरायश । बाझेन निध्य पक्षनिक्षेपणन्पसजानतापमोतिरिवर्थ 1 अपेपानी प्रसन्न शोधितम् । लामा वामविरोधिवाल्यनुनम्प तदनुजन सुमार्ण तथा नीगल्लाभिरारतमित्यर्थ । इत्तीत्यम् । मत्येति शेष । आपरे राक्षसई सतुष्टम् । गहभाषिराम् । मनमुतम् ।। तेन विचित्रबुसुमपरिमलनिशिररथ्योपचारसपेतनोद्रीवसुग्रीन ननमुखाकलितशूर्पणखामुखानुकारो दारणाकार सचमत्कार घोकार मुलुत्याक्षिगतमैनमनाक्ष्य चैलक्ष्यत प्रतिनिट्टत्तो वृत्तोरविषम वार.क्षण क्षणदाचर प्रतिक्षणमतिक्षीतया प्रतिपक्षवलमि खपलमपि भक्षयनलमयन्सौमित्रिमनिशिखर विमुञ्चनेवायमझम राममाजगाम ।। तत्रेति। न हापुरे विचिना लिविया उनपरिमारा पुषण या मेषु दोसा शिशिरा चली त्यदिग पीतमय वे स्योपाग पुरवीची प्रभाव न्यासी सचान संखज्ञोऽत्त चोबीच उद्धधरम गुग्यौनम्नस्य गसमुतन मगर हिती विरचित दार्पणरामा मुखानुकारो नुसताय यम म वोक्त । मुद्यावर सनिशिकानाग इज । अत एव दारणामागे भवरागि । समता का कारसद्रित सा गया । चमविलनुपरणशद । वम कारण तु-'मुख मात्र तानपश्चिाविकिया। चनामार रातीगार शरीरोगसनादेशि ॥ इति प्रामर रालमा "पागणे वरण साल'इलमर । उजुयोग्य 1 अक्षिवत का गाचर देयम् । 'दप्ये खनिगते ष्य' इत्यमर । तनेभगीरहदशावरण की मनाररणा गित मन सन्य स विलक्ष्यो विदलखत्य भानी पिलश्यन् । अाग्मण दिपाय। तो हैतो प्रतिनित सन् बुद्धार प्रसार । ते गर्नुका उहणी प्युरे विषमतारने न्यूनातिरिवारमीनिके च क्षणे नेने यस्य स गयौदा मिल्पीमान इस्पर्य , 'निलुल वर्तुल पम्' इत्यमर । योऽयक्षपदाचर पान कुम्भः । "मित्रामा पापा मग शस्सर । प्रतिक्षण क्षणे सणे । शीवते मार नीति हीवो मत्त । 'मसे गण्डोकूटनीश 'इसरार । द भ इति घातों 'अनुपगारका शोषरशोगा' इति निष्टान्तो निपात । तस मावली । 'सर.. तया' इति पाडे विनु तवा प्रतिवर रानुभन्अमिन खमलनपि समय सामिनिमम्युहाता लक्ष्मण रश्यन् मपरानमस्याय कियानियलक्षीश्वदिशित गिरि विगुवशेष प्रयुजःन स्ने । असर दिति राम नीराम प्रधानमः प्राप। अभ्युजगामेलधं ॥ 'नन ची पाठविशिरोपचार पनि पार पारगानार' चि fi रना 'मलारम् नानिमी ५ रागुन्ज गरी पार कति निः विगोपचारले शव पनि पाठ स्वपनिलम्' इति चट