पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । ३५२ विच्छिवाशुमधार्धचन्दमयतो वीरो रहणां पति- मीणानत्र मुमोच वालिदलनान्मारीचमर्मच्छिन् । आरम्याथ स तान्विदारितखंगनसिफिनिकारा न्यायव्य पुनरेन्द्रमप्यरिचयूपचन्यधुर्य दपै ॥५८॥ निच्छिति । धीर शरी रघणा पति श्रीरामलाकुम्भमपविमुक्कामानिशिरारम् । सचमुग्ला । अच दार चानविंशेधामणस्य । विन्ज्यि विभिए । अन उम्भाणे दलिदलान् पलिविनायास मारी यस्स गर्ने छिन्दवीन तयोलान् । मारी- बमारलानिलय । विदारित खरो बजाइन बागान् नुमोच प्रो अन पाकिदल ना मारी यादरम्प रारविदारिपथकलेऽपि पहुवचन प्रयोगमार्यालनेकपा रुपयदे । विदानितरानित्युतरास्थित मेऽप्येवास्यवान वायवीणदोष । अथानन्तर स रामला आननिम्मिना सविसाचारीपरान् । माघानिति यानर । आयस्य वा । एतेगास वायव्यपेक्षा महागामध्यसपमा त्यते । वावश्य वायुदेकसान दिव्याख दधे माजवञ् । घाटुन्छेमिाले माग पुरायोपरिषपदये शनुसयज्य धुप पुरचरम् । दाजुनाशमियर्थं । 'धुरो या इति यरप्रत्यय । ग अाम देवदारमयस्त्र दधे । सन्धिसभापनिति भाव । शार्दूलयिकीडित बदम् ॥ से समालाई लितेतु राक्षसपतरोड जुङ्गो भुज प्रागेको निपपात मन्दर श्व प्रत्यथिसेनाम्जुधौ ! सिन्धो निप्पतित परोऽपि दशे मेद्वितीयो यथा छिन्न योनि शिरस्तुरीयमभवकूट निफूटस च ॥ ५९॥ रामानादिति । ततभादनतरण । रामानान् । रागारिसर्थ । राक्षसपते कुम्भकास्वापु दाहायवयवेषु दलितेषु उिभे तुजवत एको भुको बाहु प्रावप्र- उप प्रधानसेनाम्फो ससुर यसमुझे इन्युगणितमनाम । मदरो मन्दराचल इये सपमा 1 पपात । यो समुदे पतिा प्रमिष्ट । परोऽपि गुजो रितीय अनुया सेनुरिद दर एस पेक्षा । तन्त्रिप विदरित शिर शीर्थ च प्योध्याकाशे त्रय पूरा वस्य तम्य निवस्या पर्थनाघो एवाधिनभनस्य पत्रता नुरीय चतुषार । 'चतु- रस्छयनाजायक्षरोप' इति उपलाष । बूट शिखरमभादिति गम्योरपति मना सन । रत पूर्ववत् ॥ सपनु सदनुमोदरितवरिपलकोलाहलाकर्णन विदितम्मफर्णबध- परिम्लानमुसेन दामुपेन सहोदरमहोदरमहापायों सटायौ विधाय समादिया कुमारा नरान्तकदेवासकातिचायत्रिशिरस शिरसादाय पितुनिदेश निदामिव पितृपते प्राविशनमी समीकमुवम् ॥ "भिन्न ति पाठ ९ वालि विपर' पवि पठ' ३'दान' हो पाउ' ४ 'उपदेषु' पनि पाट ५'निलिरस पितानदेशार पारी पाऊ