पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० चम्पूरामायणम् । तदन्विति । तदनु तदनन्तर तेन कुमाषणवर्धन थोऽमुमोदन भारताना पूर्णाना हारेपणाना दानरसैन्याना केललाम्य लकर स्थापनेन विदितो विशात कुम्भवणयधो पेन रा तपोज स चासो गरिम्गनमुख झोभाहीनवदनश्चेति पिशेषगमन मास । तेन दशमुसेन रावणेन राहोदय महोदरमहापार्यो नाम राक्षासेनानायक) राक्षायी रक्षपी विवाय कृत्वा सनादिया आशाता नरानाको वैवान्नोऽतिकाविधिरा इत्यत्कटाभिधानाचत्वार कुमारा पित रावणस निदेशमाचा शिरसादाय रहीमा । अमी मारा पिरूपते प्रेगनस्य । 'वनराज पितृपति समबी पोतराष्ट्र इत्यमर । निपियोऽनति निवेश स्थानम्वर प्रेक्षा। रामीरभुत्र रणभूमि रामाविंशत् प्रादिदान् ॥ अजनि पुन समीकमनयोरुभयोर्मलयो- स्वदलिते मुखेऽपि यज्झितरोपमरम् । अमरमृगीदृशामपि यदाशयपूर्तिकर समरसमुत्सुकेन मुनिना यदएचरम् ॥ ६॥ अजनीति । पुनभूयोऽमनौरभोल्योनरराममसेन्थयौ गमीक घुबराजाने जाराम् । स परि छन् । 'हामनन-' इत्पादिना निणादेश । की समीर मिलत बाह-पत्नीर मुखेऽबदलिये सति । अन्योन्ममुखमने यावे ससपीलय । अनुझिनोडलये रोपभरोऽमतिरेरो यस्मिलत्योधम् । मनिरानाममर्पतिशयेन । पुन प्रवर्धमानवियर । अनरमगीहा गुस्सुरीणामप्यायपूर्तिकर मनोरमपरिप- एकम् । महापरौिनवारफल्सेन प्रक्षेम्स वरलाभादिति भाव । त्या यसमरगम- मुफेन समोअण्ठितेन । कर हायरोणति शास्त्र । मुनिना नारदेन अदएपरमहरपूर्वम् । 'भूतपूर्वे चरद्' । इत्थभतस्त्र पूर्व सदाकदा यदातन्वादिति भाव । तादृश मुखा जन्दीति सबन्ध ॥ ममाघ शेलादब बालिनन्दनो नरान्तक सयति चामरान्तकम् । हनूमता सोऽपि हत सुरान्सक पुरान्तकेनेच यथा पुरान्तक ॥६६॥ ममाघेति । अथानन्तर वामनन्दनोद सपनि युदं वानरान्तक वानरगाव नरात्र शेतात । रोनेपर्थे । ममाय विदारयामास । तथा हनूमता स प्रतिक भरान्तको देवान्तोऽपि पुरा पूर्व पुरान्तरेन बिपुरतयिना शभुना। इमान्दो वाक्यार करे। 'इमेतीनदपिनो प्रेक्षालावयाल्यारेपु' इवि गणव्यास्यागे । अन्यथा ययेतीकावाधिना पदेन नरुत्यदोषो दुर्वार, स्पान् । अन्तको पा सत्परिन । हतो मारित । उपनायमकयो सजपि । बसस्थतम् ।। अनन्तरमसमसमरशीलेन नीलेन निहते महोदरे मारतिमधित शिरसि त्रिशिरसि विशासितेषु महापानादिषु चाहिनीपतिः निर्भरविपादरोपपरचो निशाचयकार इव तमोनिकाय सेमर- र 'च' इति पाठ प 'स्था' इति पाठ ३ 'निशाचर सामर' इति पाठ ४ 'सरपम् रनि पाठ