पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । मतिकाय समागत्य वृत्रासुर इव सुनाम्गा मुमित्राभुतेन सह वितेने विचित्रमायोधनम्। अनन्तरमिति । अनन्तर नरान्तकदेवाशक्यपानशरणतमत्तमरीनागधार- गरणवर्माचरणहारेप नोडेन महोदरे निहते सद्धि । तर निगिरमि मारुतिमभित- शितिरतूननिजगलके सदि । समा महाग अदिौंपा तेपु बाहिनीपति राक्षरमे- नानायवेषु विशसिना पिनास्तेि मनु । नाणेति योए । निमरविपादोपपर- वंश पुष्टरोपशोचालान्तान्त भणो निशाचरागते राक्षरादेहधारी तमोनियापोड- बारपटल इच 1 रियत श्वेवप्रेषा । आतपरय मरमाणए 1 गुजाम्णा यामबेन सर । 'मुनाना गौनांगरकी घावो रनहा या इल्यामर । नानुर वेयुपमा । मुगलागतेन लामगैन राह मेचिनमाधवरभायोधन नियने । जन्यमरोदिया सब मुचिर नियुभ्य तमयय देसीरावय- दनिलगिरा नियुध्य पुनरलमधत्त विछ । दलितमनेन तहिनि समुत्पतित जगता- मतनुत राईभीतिमधिकामतिकायशिर ॥१२॥ मसि । ज ममिनिष चिरगनिपिरमल नियुन्य दुख वा तमविकायनी- 'राणरावयो बनिहाशमय इत्येवानिलगिरा पाधवनन नियुष्य हाचा। पुन बग्दो बयाकारे। विरत्न ब्रमाबमघत्त मा अधानेन मध्याक्षण ररित विच्छिन राद दिपटरिरी रामुपतिव समुद्रय तामिद्धमतरायशिरो जगता गोतामविका बहुल: गुभाति नहुरपनिति अन्तिममुपजामीतिमत्तनुहाररोन् । गजातिपशिल रादुननादान्तमदलकर । 'विसनतरामादिपये लिहिता- मनि । आरोग्यनाणातुभयो यत्र स भ्रान्तिमाग्मत ॥ इति रक्षणान ॥ जनुनीय सवपिरथो विधुर पितर दधपशुसमीकधुरम् । सरधी समेत्य सघनु शेरधी चचितश्चमूभिरमिदाशरथी ॥६॥ अनुनीयेति । भवानम्तर म प्रसिद्ध रावानरेन्द्र जिदिर सहोदरपमारवपथाव- णनितशोपरिर पिरार रावशमशनीय । 'न यात मोह पारगम्नुमाइन्से' यादिना समाधाय धुमनीमधुर महारणभार पबधान । मुश्यना इलार्थ । नाभ्यन्तरतु' इति मुनझाव । रपी रथारू । र धनुषा सधन कार्मुरघरम मन् पारधी तूफीरी समेल । बवेलय । पारा इबो धीयतेऽनयोरिले पारधी । 'कर्मभ्यधिकरचे च' शंदे किम्मत्सव । गोमाणी गनेपमा पुत्रिया 'इसमर । चमूग मेनाभि सः । अन सदान्दारयोगेऽपि वदगम्पत्ता पाम् 'दो यून!' इति शास्नातृठीया । शासरी अभि । रामकरमणतोयभिगर येनेलर्घ । 'अगिरभागे हति वर्मप्रवचनीय- स्वाहितीप। रति प्रपत्र । मितालहत्तम् । 'नीच करार पति पाठ २'घरभित्र पा' विरार भी पति पाठ'