पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चस्पूरामायणम् । आगत्य समरमरातिजयमनोरथाय स्थाभिरक्षा रक्षांसि परित समान्य' प्रतयं च हविषा प्रदक्षिणशिख शिखावन्त मन्त्राधिगतवि विवशस्त्राणि धानस्लिरोधानं गगनगत एप निशितमुखे शिलीमु- निर्माय निखिलममाहात निशिकम ऋयादो व्याध इच हरीस्वि- धुर्गचकार । धागत्येति । रामर दुदभुनमगल प्रविश्य । बराविजयमरधान । शत्रुनयन नारयनियमझा । समिरमान् । निजराममरिश्यति 1 मारत सम न्ताए रक्षारा राक्षसत्री रामदाय नियोज्य । इविमायादिना । प्रगतो दक्षिण प्रदक्षिणम् । सिद्भापतिपदयाभाव । प्रदक्षिण शिखा याय यस्य राम् । पच्या अपि शिक्षे' इसमर । एतनास उरसदत्व शून्यो । तडुम्-'एम प्रदक्षियगतो तपश्च पात्री रामदरशना पशगा करोति' इदि । शिखापन्तमान प्रतयं सतप्पं च । मन्त्राधिमहरिविधशास्त्राम मनगमध्यास प्राप्तनानाविधान सानो पारयन् । निरोधानेनान्तपनन गगनगदोऽन्तरिभवी सन निधितमुग्ने- तीक्ष्णाने शिलीमुरावा । नितिसमातिमशेपचम्ममछर निर्माय वा गिर्ग- विशनोऽनुल्भ्यि इनि चिस्सिा साविष । 'तण्या सडेतु गिजितान्त्रधामा- fi' इल्लगर 1 कम पारेपाटी अरुः स तचोक । खावहि भेदक सनियर्थ । दादापक्षिणो दाबी उम्या होत्युपमा । 'चाधो भूयवधापीयो एगट-अवधम' समर । हरीन पानरार विधुचकार । भन्छियनवोदितम् ।। सहलक्ष्मण तमपि दाशरधि परषो निदाघ इव पासर । मिकलाशय विधुरसस्वमयं विरचय्य घाम च जगामधये ॥६॥ सहति । अय स ह समन रामाणन् । तेने भदेति नुल्ययोगे' क्षति पहुनीहि । वपसनान्य' इति विकमाल्पसन्दम्य सत्वामा । त यामार/य श्रीराममपि पसल गो निदाघा प्राकार । "निधो प्रमाले लाणी म्युनोरपि' यति शिव । पद्ममा कमलागर गरीविवादाय बालमानसम् । अम्बर पल्लपित्वाधार प्रदेश च । 'आसन म्यादानेवाने मागमापारयोरपि' इति दिव 1 वि सात सिदाम, अन्यन बितनलजार नै बिवर प्रावपेठे स्वत्यष्टविधि- प्रदीरति' इति करती। विरचय मृत्वा । 'स्पपि सः बन्ययादेश । न मन्द म अन् । मृतकलत्वारिति भाव । श्राम गृह जगाम पार । लषसकीर्णेयमुपमा । अमिताभराप्तम् ॥ क्षतामवतेजसि क्षपिशरामचन्द्रघुतौ विमुच्य सति निर्गते विशिषपृष्टिमसिन्यने ।


----- -

अविसनरन् शाति पाठर रखागिरक्षाने दारी पार ३'रनिदिमानम् गर पार नमागितानि विचित्राप्रपाणि * पाठ ५ रोपानधन तपाई ६औरै'हाई