पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' युद्धकाण्टम् । अदीतनलमस्कुरत्कुमुदमस्तनीलोत्पलं समुत्तरसीवन समभवत्तदा चाहिनी ॥६५॥ क्षतेति । मताभवनेडस नि पिटयग्रीवामनारे तिरस्कृतसूर्यमनितपय च। पिटा सरचित राम एव चरामधुनि शोभा पेन गिहा गेले पायो मधमनीन्मजिस्लेव घने मेघे। विशिजवधि वाररापान तामेष र विगुन्य सकवा निर्गत सनि । तदा तसिसमचे बाहिनी न्दी मेंना असेनानयोग बाहिनी' इनि धनशुम्टी । अबीमोऽसमा नलो नलाट्य पिनायर , अपन नला पोटगला- स्यनृणविशेष रश्मिन् । 'ना पोटारले गदिश पितृगा दपीचरे ते दिन । अरफ रणदीपनान वृकुद पपि, बनारपुरयनु सात गुदानि गरवाणि यलिन् । 'मुह पर रकपने कुन्द पोइति निश्छ । जस्तो नटनायो भीलो नीला- रापिकाया प्रयोत्परम् । सदा अन्य कोपाल नौलोगरनामानी पिनायी, वन विनष्प डी जपनि च अग्मिन् । 'नीर कभीगेविगेदे ही नाति निपु' इति नानापरममा । समुत्तरलमानववर चितिपिपुर जीवन जीपिज़म् । अपनोजितजल यस्मिन्मनी तयया भवति तथेति सर्वन विवापिशेषतम् । समभवन् । इफरीला दारदिताभूदिला । पदीयावयवतम् । पृथ्वीकृत्तम् ।। ___ अचलरथ सलीलमोषधीना हरति हनुमति जागवषियोगरम् । विचलितमभरल निशल्य विधमनोऽपि विधूतशोकराव्यम् ६६ अचलमिति । अब सेनानमार हनुमते जाम्बया परावरतन श्य राज्य निरोगनिदेशवकार । टोपलीनामचल सनीमियाद्यौपधिपयन सकी- मनापास यया तपा भाइरसानीतवते राति । बल वानररोग विशय शयरहित मन् । विचारतमभवत् । पुनसमूद्धो सामदियद । तथा वियुधाना धीराम- काक्षणा मुराणा नाऽपि । नः पण्डिदा' समर । विदूत बिल शो पर पत्र यस पोकम् । वानर मन्कामोधन विधा मनुष्टान्त परणा बभूजर- था । वन स पविजयमा सो क्वल्पहनस्वान्तु अयोगिनाभेर । पुष्पिाप्रावृत्तम् ॥ पुनसे पहलतेजोभरिक्षेन दावानलेनेय धानरवलेन दयमाना दरीमिच पुरीमपहाय पञ्चाननमित्र पङ्गमानननिदेशतधलितखिल भुवनप्रकम्पनमकम्परमाइतष्ठवगसह प्रेजहमपथनमतापानर सल भानुभावपि निशम्य विशाम्य च द्विविदम्बाबदारिती महार यी शोणितापिरुपालावधि कोशक्षान्तिभ्या पुरवसरम्मी पुस्मनिवुम्भी महावीरो समुत्तम्भ्य या सुचाटमारीचाविव राधवभुजाभ्या मुग्रीच- नूमश्यामद्भुत युद्धमतनिपाताम् ॥ पहनन' वरिपाठविदाय' इति पाउपनागरिव पति पाठ ४ अग्मिनी प्रपन की पर काम की पउपाधी हात पाठ ७ पोनाक्षात 'इल पाटपात पार