पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ चम्पूरामायणम्। पुनरिति । पुनर्भूयोऽपि सहजतेरीभारतेन नैसर्गिकपमानपरिपूनि । अवन खाभाविवार्चि सपनेन । 'वोऽनले प्रभावेऽद्धि ग्वीविष्यचिपि रेतति' इति वश्यती दावानलेन बनदिनेव बनरपरेन दलमाना मम्मीनियमाना दरी गिरिडाम पुरी बलमपहाय साया पचानन सिंहगिंवेदनेकेपेयमुभा । परमाननतिसत रावयाशापचनाचलित सुद्धाय प्रात्तमखिलानशेपभुवनानि प्रकम्पनि निपीट निजभुनजरेनेति गयोतमनगमकम्पनाख्न राषासेनानाया 1 तायवान निदतवाननिवर प्रजा वेत्युभावपि असावारभुतपाप एवानलक्षम्मिऽगरी पतह निरभ्य। अनाहूपरान्महताधान प्रेस । 'शमा पतझदालभाइलनर तथा मन्दद्विविधाभ्या मन्दनिविदारललानरपतिभ्यामवदारिता विनिरता महारथी "आत्नान तारधि आघान् रक्षन् अचेत यो नेर । महारपसव ग्यानिवारनीतिको विदा ।इलवरदाणी शौणितापनिल्पाक्षी शोणिताक्षविरूपाशनानानो राभरीना नागवपि निशाम्प दृष्टा। कोपाचन्तिभ्यानमा म्या परषोऽन्युल सरम्म युद्धसनमो सयोस्तौ । अभान्ति प्यारावा , सरम्भ सनम कोरे इति चामर कुम्भनिकुम्मा नाम कुम्भरणपुजा महावीरों (गाय) बार निनहली स्तम्भ गटोपमुद्धल राघवनुदाम्या रामगडया मुराहुनारीचा धिवा विवानिनमाग सरक्षणवादानित भान । एपबम्प भुजाम्या भुनप्रामा या गुपीनानूमन्या रहा इतमानजनक शुस्मात्तनिपाता तवती पुम्न गुणावेण निशुम्भी मत सधारममन्व पाय वासरूलालसर । स चोफोपगया सराग्यो । भूमौ तत लक्गराजभुजेन विद्ध- ___मालोक्य कुम्भमसो निरा तटीयम् । शोकागानिलासूरततो निकुम्भ- तपामयुतममरीनगुम्भमेय ॥७॥ भूमाविति । दतस्तदनन्तर प्रनाराजभुजेन सुप्रीवाहुना विद प्रद्तमत ए. मूमौ पतितामिव शाः । कुम्भमारोवय हा तदीय विरह योग न सद्भुत रख सहोशहिष्ण । पाचन् । मरीक-सादिगा पोतिष । अनि मनना हनुमत्ता तो निलम शोनाहानृविरहजनिविष्ठावानेतो । तन्वारन कुम्भना मयुफममरीसनाम्भमेगराइनान्न वागन् । प्रातृविरदामहतया तमामगध सबधामरीमानउम्भ प्रापेपर्य । अन रम:मिमुसमर बहेगरपामरीजचम्मसनमात्य शोहनावनोत्प्रेक्षका नेता पहायोगाइन्या । भगन्दतिर पाइनन् । तत कपितयवणाकारणं रणवाइनियुक्तं युक्तमखिलचाहिनीमि- राहबाटोपमुखर खरात्मजं मजराक्षमैक्षनाफशरोऽपि विपक्षमपि सपक्ष पंप समक्षमनयजनयितु ॥ 'असहन् विपाळ कुसुमामेची पाठ कोणचिनियुक्त र पाठ . 'छी पार -