पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । तत इति । तदनु पुम्भनियुमिवधानन्तरम् । इपिठेन कुद्धेन रावणेनाका- रमादाम रख तम् । रावणेनादूतविलय । 'हनिराकारमाहार समर । तपा रगा? रामरक्रियारिई विधये नियुझमाज्ञापितगत एवासिलवाहिनीमिएकम् । सुरदसैन्पारनेतामन भाराटोपसुगर रजाम्बरारभरतनाटसिंहनाद परामर जरतनय मारालमैश्यावरूश्वापुत्रशोद्भवस्य श्रीरामस्य शरी बाण्ये विपक्ष अनुपातमपि त रपम एव १५ सपही विरोध 14 च समहति परिहाराद्विरोधाभास । मानयितु नवम्प पररा समक्ष रागीपमान प्रापयामास त नराशोऽपि निरत इस ॥ कृत्वा मूर्धनि शासन पितुरमो गत्वा रणं रावणि त्वा तन मराभुजो हुतभुज धृत्वा महावाणि च । स्थित्वा योमनि मायया शरचय त्यक्त्या च मिया चमूं तुझा रायफोपमाप सहमा सङ्कामल कातर ॥ ६८ ॥ शवेति । भयो मायावधानतर महाभुज । अपरिच्छिनभुवनवाढीलप । रावणारिन्धजिपितू, रावणम्प दासनना मूनि गिरमि । 'विभाषा दिदयो' शी पिस्यादपाभाउ | इत्या । धूवेलयं । रण रणरज नरखा । तर पर इसमुनमा हत्या । महास्वामी दियायामि च मृत्यः । माययान्तर्धानतया व्योग- घरिने। पूरेचदोपाभाव स्थित्वा । दात्यय बा-परम्परा च सवण्याकनिष्पथ । चम् दारमना गित्वा। तनो रापवम्य हो कोपोदय बुढा झाला। अलमखन्। शतरों गीत सन् राना शीघ्रम् । 'खरादिपायद अचम्' इति शाकठायन । स्शनाप प्रविवेश । सार्दूलविकादित रान ।। अथ नेम्भिन हेनुकार पक्षात नर्गन्सुनिन्द्रगिलयानविषातुन राम- लक्षाणयोसुद्धोरंग दृष्ट्वा निवारणार्थ माया प्रगटितव,निलाह- गत प्रतीब प्रतिहागदयं पोतिहारिको निर्गय निकत्यालिना काचिदाननेयमा पुरतो मायामयी मैथिलीमाकुलीरुतमानसे तस्ति- नाकक्षिकमिदमसथ्यमपि तथ्यमेव रिसुध्ध चिराय नियुध्य निराशे निचे 'विषिपंशुनिशमनारम्भिनिकुम्भिला समासाथ सब एप प्रापर्तयत सत्रमतिविचित्रम् । सत इति । तत पुरश्वेशनातरम । प्रतिहियई रिमोटेऽनेन परना पसमिति प्रतिहार वैनत्र म प्रयोनिमस्त्र प्राविहारिल । मायावीलर्थ । 'प्रयोजनम्' इति 'ठन् । अगदजिवबीच प्रहारा प्रब्बहारा ली दारमतीहार' यमर । -- सादिवशरिका पति पाइननलिशान गाय पति राय विरार ते प ५ महिनियुजि पाट विपिन पार ' ही पार ८'मायते पा. 'प्रादेन'दति पाई