पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । च्यारपाचा । अनवय राजो यहेरगनिमन्यादाविशेषाम् । शिक्षा अभियालेवे- खुपमा । एवेन परमपवित्रतावमयोनिन च सूच्यते। 'पूणिचाळे धपि शिव इल्समर 1 बाणेदभ्या हमुलायया भूदे गाधिराय चिरकालेन बड़े प्रादुर्बभूव । नया मनोविखनगनोशे झुरे । सस्वर साम्य इति भाष । चधूमपा । दशरथ- महाराजथपर्थ । महा वाया । गात्मन इति ऐप 1 सावत् जाता । 'बभूनाया मुप. स्त्रीच' इसमर । अन्यविपत्तिरप्रविषयोरत्यन्त साध्या चाव्यः । सम्पलिमपि नास्लीयर्थ । राग इलालनिर्देशोपिंदतमहत्त्वयोतना । विधिना देवन । विधिविधाने देने च इसमर 1 बिगला रामा सुन्दरी या स विरामो विगतभागों रचित त । देवयोगो ने कस्यामि महागीय इति भात्र । 'मन्दी रमन रामा' इलमर । बसन्तविरुवारतम् ॥ यन्नो मुधा मपति यत्र समीरसूनो- नील नलोऽपि नवलेतु नियन्यनाय । दुरे च पाचशेरो दुरतिक्रमोऽयं तत्कन शोकमलधिस्तव लझनीय. [100 14 मन इति। र योजलधी समारस्नोर्टनगतो यन्न उपरनोवाटो धा हटल्य| मषति । न तारजु याक्यो न मशित भाव 1 तया नहोऽपि प्रसिद्धमेतु- निर्मातापि नबनियन्चनाय नूतनले निर्माणाय नार न पनि । सोऽपि तरणो. पायकरणसमयों न भवतीत्यर्भ । 'नम्न खटि-लदिना चवर्षी । तथा पावर दायाप्रयानमपि दूरे। पतंत इति शैव । सोज्येन शोपयितु नक्षता इत्यर्भ । तलस्पाकारणात् । दुरविनामो दुसरोऽय वामान ठप शोजर थिलनिमितमोज्य शोकसागर । येनोपाये रतुनीय । उपाय प्रसदावतरित शस्य । भय तु न नायुपायेन तखि पश्य इलर्य । अत एवोपमानामसिदार्गवारस्पाधिक्यम्पाय- हरेराहकार 1मानापदन्यस्य व्यतिरेक स एव स 'इते लक्षागार । गत पूर्ववत् 11 इत्यादि परिदेवमानमेन निहितासुरमायाविशेपो बिभीषण समा गत्य 'देव, भवतोऽपि किमिदमस्याने कारणमघस्थान्तरम् । निरन्त राये मपनिवर्तनाय पुरदरारिणा कृत शेतकरीमदधारण । भारय मनासि पर्यम्' इत्यभिधाय तवधाय पुरोधाय लक्ष्मण रक्षणादेन निकुम्भिला यले महोपरगेध तीति । इवि एवमादि परिदेवमान विल्सन्तम् । 'विद्याप परिदेवनन्' इल | मर । एन श्री पिदिशपरमत्याविषी विज्ञान राक्षसमोहनम्यापार निरोन लिमी- - ---- ---- 'शान' हात पाक 'गाएरमासासी पाठ ३ीननम्मानले पार 'कमिनमाविलम्मा का पाइपुरीपाति नासियाचित् ६'तत्क्षगगेन इरफल निकुमिहामुरोप पनि पाठ ३१च.रा-