पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ चम्पूरामायणम् । पय समागल सनिधि भल्यागत्य । देव स्वामिन् श्रीराग, मबदोऽपि । मायानियन्तु परममुरुपस्थापीति भाव । अस्थानेऽशोचनीयस्थाने । सीत्ययस्य मायिकम्यादिति भाव । पय दीनम् । करुणादादच् । इश्मेवदवस्मान्तर दशामद कि किमर्थम् । चुर्दशापयत्वेन सर्तितव्यमित्यर्थ । किनु निरन्तराम निर्विन यथा राया मलनिर्वत । नाय रखने यहेतुराननिष्पादनार्थ पुरदरारिणेन्द्रजिता कृतमाचरितमेवरसीवावय रुपवृक्ष तक लत्रिमम् । अससवति यापम् । अवधारस जानीहि । अतो मनति धैर्य निर्विकारस्त्वम् । 'मनसो निर्विकारत्न धैर्य सत्खपि हेतुप' इति रसिका । पारख खीर । इत्येवमभिधायोक्त्वा तस्येन्द्रजितो वाय महाराय लक्ष्मण पुरोधाय पुरस्कृत्य तत्वाणादेव तस्मिन्क्षणे निम्भिाला निम्भिाध्यस्थान दायरसैन्य रोपवरोध निरभवान् । हरिकुलारवतश्चलितस्ततो गिरिदुरीकुहरादिव केसरी। अपरिपूर्य रुपाहवमाय स बिघे घलशासनशासन ॥ ७९ ॥ दरीति। तत उपरोधानन्तर रा प्रतिमो बस नाम वानरे पास्तीति चल् शारान इन्द्रा शासीति बलशासनशासन इन्द्रजित् । उभयत्रापि तदरद । हरिकुला- रखत पिसन्चकोलारळ देतो गिरिदुरीकुरापर्वतगुशगोलवालेसरी सिंह व चलिशो निर्गत सम् । रुपा वानरभमर्दतामधंग । बासमन्तानुहोलस्मिचिस्याहो याग । 'कदौर' इति होतेरप्प्रत्यये गुणापानौ । तमपरिपूर्योगमाप्यन । बायन्से शननोऽभिनित्यास्त्र युद्धम् | चकार । 'आनि युद्धे' इति हयतेरादपूर्वादप्रत्यय । सनसारणम् । 'भाइच सुगर बागे' इति विध । विदो चमार । काविलम्बित वृत्तम् । 'तिविलम्वितमाह नया भरी मात लक्षणात् ॥ वातूल श्च तूलाचा घानराणा रणाजिरे। वित्रावणस्तातो मायाचिद्रावणसुतोऽभवत् || २ || वातूल इति । ततस्तदा तर गाथा परामोहराध्यापार वैत्तौति मायाविनात्रण- मुस दृश्वजिव । पूजाका बाजूलो पातसम्ह इत्यामा। 'याताच' इत्यूप्रत्यय । रणाक्षिरे रणानणे। 'अमग नवराजिलमर । वानराणाम् । विद्रावस्तीति विद्वानको निरासयोऽभवत् । अरवषण कानामान्दिशीपाश्चमारेलार्थ ॥ ___ अनुपदमनीकोन्म बनसरम्भ सर्तसमयदग्ति ऋतान्तमिव सम राण समरपतन्त स्पन्दनगत समन्दनजित गन्धबहनन्दनस्कन्धयती सौमिनि प्रवर्तित निर्शितशरधार शतघारपाणिरिथ जम्भम- स्तम्भयत् ।। 'मनीतिजीनामनिषनसरभार सपाप्रवृत्तनित्र तापले पाठ क्षति पाठ वारदजिनम्' मी पाठ' 'गपपार प्रति पाठ पापाम' ने भाड आपतन्तम् ५'शितारशर