पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुरकाण्डम् । अनुपदमिति । अनुदमनन्तरम् । बनीमन्मथने दानरसैन्यनिदारण परम्भ कीप मरगा पा यत तम् । 'सरम्म सम्रमे कोपे' पति शब्दाय सपत- समयदुर्दान्त प्रायवालोदटम् । 'सवढे प्रत्य पल्प 'एलमा ! कृतान्त चममिव स्थित नियुपमा । 'कृतान्तो यमविद्धान्त' इत्यमर । खन्दनगत रयारुड सुकन्दन जिटमिन्द्रजित गोषयनन्दनस्प हुनुमठ स्न्धवटी वधारूड सानिनियाग । प्रवादिना प्रयुचा निशितास्तविणा शरधारा शरसरम्परा येन स तीच सन् । जम्म जम्भायममुर शतधार पागगरा रा शापारपाकी । इन्द्र वैयरमा । 'प्रहरणा- पन्य पर निवासातम्या वत' इति निष्ठाया परनिपात । 'शतकोटि सह सम्ब' जति वजपर्यवेप्वमर । अन्धमयदुपहरोष। साम्भु रोषचे' इति धातोणिचन्ताम् ॥ विकसरमदोत्कट प्रचुरवीरवादोद्भट पतत्रुटिसकङ्कर प्रतिहतारमनेण च । जगन्जयभयावहं जयपराजपागोचर वितेनतुरभाविमाविय संवा रण दारणम् ।। ७३ 11 विकखरेति । विवखरो विकसनशील । प्रतिपद प्रवर्धमान इति यावत् । "विकानी तु विकसर' हलमर । स्वाभासपिसकसी दरम्पति वरच्यावरण । वेन मर्दन गोवरत्रिक प्रचुरबीरसाद द्रन्धि भिन्धि' इत्यादिप्रभूनकीराल्प- दमुजम्मिता । प्रभून मजुर मान्यम् इत्यमर । पतन्त पतमाना दादला "छिपा करय पध्दा चम्मितम् । 'चरसद पद ' इत्यमर । दधारेण । दिव्याल्सिथ । प्रतिहतानि प्रविदान्य वानि यामल तथौच । च' जगवरभयावह बन्लोक्यमवरम् । “शुभावहम् इति पाठे निललेण्टकोन्द्रनितो विनाशस्तपा- पछुभयरम् । जयपराजयपोरगोपसपियम् । चकल्लापति भाव । अत एव दारुण परस्परमरकर रण कलम् । 'अग्विया सारानीकरणा करविपदीदा- गर । तदा झिम्भमये सामिनीन्द्रचित दनौ मत्तननानिए । हितेन च । उपमानालकार 1 पृदायतम् ॥ शतधारकठोरशिबिखि शतधा घिरचय्य शरासगुणम् ! विदधे विजयजित समरे हतसारथिमायव दाशरथि ॥७३॥ शतधारेति । अथानम्र दाशरथिईयरधपुनो लक्ष्मण । 'भत इन्' 1 समरे युद्धे दारधारस्टोपिजे कोरवज्रायुधदीपाविशिलेणे नारासनिन्द्रजि- स्कार्मुज्याम । 'गुणस्लारस्तिान्दादिज्येन्द्रियामुस्पदम्पु' बनर । वातथा पत्र- -- प्ररेण । शतशकलितमिलब । विस्यय हचा। 'लपि पूर्वाव' इलयादेश । बिजुपेनमिनजितमपि इतक्षारय विदर्भ चनार । 'सूत क्षत्ता च शारपि' इलामर । तोटर इतन् । 'वोटक स ' इति नद । हद तोकाम्युनिसे प्रसिद्धम्' इति एमणमुक्त उत्तरमारे 'परस्पर की पाठ दशगर पनि पाठ