पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । यवुचितमहो मायाशीलस्य यद्भुजशालिन सदृशमय चा युकं मकचरेन्द्रसुतस्य यत् । शतमलजित शौर्य यद्यानुरूपमथात्मन- स्तदकृत रपामन्दो मन्दोदरीतनयो रणे ॥ ५ ॥ यदिति । महो नित्तानो हतराररिश्चलाश्चर्यम् । मापाशलम परमामोहा- न्यापाराचरणतपरस्य यक्यमुचितमनुमुणम् । तथा मुजराादिनी बाहुपराधम शालिनी साश रामानम् । अथवेति पक्षान्तरे । नवरेन्द्रसुनस्य सफ्लोकलेन- रामपातस्य यमुकमहम् । अमरेन्नि शक्यारम्भ। तमक्षमित इन्द्रजित आत्मन खस्य बच । वा स्पानिपोषनचोरेवाथ का समुचये इत्यमर । साय शुरलमनुरूप समर्थं तालस गाय च रणे रुषा ऐयेणामन्द । मटारोप'राम्त इल) । मन्दोदरी तनय इन्दचिन् । मत रावान् । उनी नपि तद् । समादिभ्यस्तधारा' इति लिचो लक् । मायाशीलवादगुपसपनस्य खम्प यद्यचित तत्सर्वमपि रणपाण्डिस- मकरोदित्ययं । हरिणीनुत्तम्-मयुगड्यन्त। नौ सौ गो यदा हरिणी तदा' इति वक्षणात् । अत एंपायपदिहितीपयतिरथाने मापदस्थयस्वास्थमतिकायोऽप्या- लवारिका न मन्पु । 'कृति पदमध्येऽपि यतिमिच्छन्ति सूरय । यदि पूर्वापरों भागी न सातामेक्वपगी ॥' इति तेलश्वचनमपि समाधान न शनुयात् । तथापि न । नु प्रतिनिविष्टभूर्सजनचित्तमाराध' इत्यादिमाप विप्रयोगदर्शनाददोष । निराशा जल कवय सर्वपयिका पन्ति । व मन्दोदरीतनयम्य लक्ष्मणेन सा युभ्यमानस्य त्रिदिनानि व्यतीयु ॥ पपमिति । स्पो ॥ अनुपमभिपेणनयति विभीपणे तेनाधिनीतेन मुक्ता शमिच- न्द्रेण दारयापारयन्सोदुमदासीयमधिनयममा कुल सौमित्रिरमोध' माधवनममुश्चदस्त्रम् ॥ अनुपदमिति । अगुपदमनन्तरम् । मिमीयोऽगिणगवति सैननानिगमनति सति । 'असन याभिागनमरा ददमिर्पणनम्' इलामर । 'सापपाश-'इखादिना सेनाशब्दाणिन् । 'स्मादिश्वभ्यासेन चाभ्यारास्य' हा वारस पलम् । भीषन भय रंगविनीतेन दुर्विनी तेन तेनेन्द्रद्धिता नुफा प्रयुका शझिमाधविशेषमर्धचन्द्रेण याणविशेषेण दारयान्यमिदन । अनुष्य इन्द्रजित इदमदार । 'सदानि च वि नुकसावा 'मान्छ' । अविन्य हुनय सोनपारचनशनन् । अमल फ्रोधादिर सौमिनिमण । श्वनोषम् । शश्रुशिखरेदवमित्वर्थ 1 माधवगमनाम् ।। 'तस्रम् सम् । अव नमुञ्चत् प्रायु: ।। एव पती' चि वाक्य कावनास्ति 'वभिषिक्षण अभिवणनमनि' इति पाठ' ३ 'अपिनीदेग प्रति हारिन रवि 'मापदनाममा दति पार