पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्टम्। ३६१ पतति स ताथममनमुचलं सशिरखमिन्दायिन शिरस्तत । अनु पुष्पवृदिरजघा दिवौकसा मथ याप्पवृष्टिरसरारियोपिताम् ॥ ७६ ॥ पततीति। ममादानुवल दरीत त प्रसिद्धमत्वमैदान पतति वन्यपतन । इन्द्रजिाति क्षेप । 'जट में इति भूतार्थ लद । ततोऽस्त्रपालानन्तर सचिरस सभापनि इनविन शिल पतति स । भनु पश्चाद, विर पतनानन्तरम् । 'पधा- चापोख' इत्यमर । अनघा निहुष्य 1 नोव्यसनेप्वयम्' इलामर । चारिकमांक स्थान चेपा ते दिवौकसो देषा । आये पृषोदरादित्वात्साघ । द्वितीय जिदिक्ष स्खोऽन्तरिक्षेच' इति विधि । सपा पुष्पाष्टे । प्रदपतितप्रसूनवर्पमियय । पाति म । अथानन्तरम् अपराखिोरिता रावधान्त पुरुषोपा बाप्पष्टि नेजा-. बर्ष पतति स । अन पूर्वपूर्वोत्तरोत्तर प्रति हेतुत्वात्कारगमालारयालकार । 'पूरपूर्व प्रति यया हेतु स्यात्तरोतरम् । अत कारणमादायमलकरचमुच्यते ॥' इनि स्मना । मञ्जुभाषिप्चतम् ।। श्रुत्वा शाजित सुतस्य निधन शोकैन रक्ष पत्ते ___ हान्त नि श्यामदश्रुपूरभरित कन्दव फरकारि च । कोपेनाथ घिपाटल कुटिलितभूवति वृत्तेक्षणं असे दयनीयमहरसितोदिकं समलं मुषम् ॥ ७॥ भुस्वेति । सुतस जिस इग्यदिनो निधन मरण शुना रक्ष पते पयस्य रानन्त मुलम् । वापि मुबानीयफ । शोकेन काना परिम्पानम् । नि सहापाषा- निधासत नभुपूरभारत बाप्पप्रवाहपारेपूणम् । 'मन्ददाकोषाख पारि । दिति । गुममायतागुफारी शब्द । अथेही वास्यारम्ने कोपिन पारफतापकारेषा 'नन प्रज्वलन कोप' इत्युक्तलक्षणेन बोवेन विपाटलमयमय च । इनिरिता मंत्री- ऋता अबल्यो पस तप्तभोपाम् । गुनपनि विघूर्णनाइनुल काराणीक्षणागि बन्च तन् । दछा पतनपीडिता थना रम्नमागाश्च षोत्रा अधरोष्टः यस्य तत्तयोमा । अहसि- तेन अतिया बिनहाते नोकिमुदच हो यातम् । अयोपाणि रावणगुजानि के णरोदरलानुमावविम्मितान्यभूवनिलयं । अनन्तनाधीनामनेवगुणाना समुचितहारसमुपया कार । 'गुणविन्यायोगपच रागुचय' इति सामान्यलक्षगम् । माद लिजिडित तन् । -- अनन्तरमपक्रान्तासुपु निकान्तेषु पुरदरिमुखेपु नन्दनेषु निर्ट- घुम्मकणोदिपु धानपु, विध्यतेपु प्रस्तपूर्धघु सचित्रेषु, व्यापार दिनेषु विरूपाक्षप्रभृतिपु सेनापतिपु, चिकी, भवति निखिले बले बयनी पति पार सितोपरी पादिका षु' इति नादि प्रति ४ "विदितेषु' पनि पार' ५'मधीतेषु' दारी पार पिरिमश्नेन विशी- हनि पार