पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ चम्पूरामायणम् । समन्तत रामापरिपूरितपौरखधजनपरिदेवनोत्तरदाया लढायामा तहातिशयरोपणो रावणस्तक्षणमिक्ष्याफुकुलनायकदयिता धरणी- सुता जिघासुरैन्तिकगतमधिणा निवार्यमाण. सारथिना विधिना च धोदितरथो दाशरधिविजयविहितसगर संगराङ्गणमयततार | अनन्तरमिसि । बान्तरं शोकरीप्रमावेशानन्तरम् । बिकान्तेषु महाशारे । 'शरो वीरब निकान्त 'इननर । पुरदरारमुसे चिन्नचित्प्रमुखेषु नन्दनेषु पुष पनान्तासपु निरंत मात्र स्वेषु सविसर्प । 'धुरी भूपरान प्राणा ' इलामर । कुम्भ आदिमेपा हेपु । सादिशब्देन महोदरादयो शूधन्ने । धानूष सहोदरे निटेधु नष्टेषु सरस । महस्तषु प्रहादिषु सचिव मन्त्रिप वियतु । मारित्रेषु सांत्ववर्थ । विरुपाझप्रमृतिषु सेनापति व्यापावितेपु विनाधितेच सत्यू । निखिले वरणति पले सैन्ये च विसीय भवति विक्षिसे विचस्ते सति । बाया समन्तत सबन क्रुणापरिपूरित शोकपरिण म पाबंधूजन पणनोअनवस्य परिदेवनवि- लातिरसमासदिसायाम् ।तविधया सामिल । भातविधविनापरास्वन रोषणों रोपवार । 'कुषमण्डाभन्यश्च' इति रा रावणखत्म तलिन्क्षपा कुटनायकस्य श्रीरामस्य दविता गायों घरपोहता सीता निघाटेन्तुनिन्छ । हन्ते सनन्तायुप्रस्थय । अन्तिकाामाना समीपस्वसनिनन निधार्यभार एवंदन्यादा गवि निषिध्यमान । राया सारथिना विधिना च चोदित प्रेती रयो यस्य : सवोरु । दाशरसिविनये विहितमान कुदानिश रान् । यगराङ्गण रपगुरुमवराधार प्रपिनेश । 'या प्रतिज्ञाजि सबिदापत्य अगर ' इयुभयनाप्यवर कोपादसौ परिवतोमरफुन्तयष्टि- चापाशुग धणशक्तिकपाणपाणिः। एकोऽप्यनेकमुखबातया सबन्धु- लोंको यथा समिति लोचनगोचरोऽभूत् ।। ७८ ॥ कोपादिति । कोपारामराभिनिवेशादेवी परिचा भयोमयगदा , तोमय दर मिशेषा, उन्ता प्रासासो नद्रा, चापा कार्मुकामि, भागा पाणी, इप ग्रहरा, शराय बाबुषविशेपा , कृपाणा सशाच पाणिषु यस स राघोषोऽसी रावश । एक सरलविनाशात्सायन्योऽप्यनमुखानि वाइवध चर्स सं तपोका सख भावस्तत्ता तया हेतुना सब धुलाको गधा बघुननसहित पैथुरा । 'रोकच भुनने अने' इलमा । “ववावयाशब्दो' इति दण्डी । समिति एवं चनमोगर । प्रत्यशोऽभूदिलथं । पानराणामवि शेष । गर तिलका रत्तम् ।। १"परणार हरित 'रवि पा. २'यक्षगव चा श्व शरिणी घरगम्' शारी पाठ ३ 'अतिगडेन पद पाठ' सारथिना न पनि पाठ ५'चोरित', 'राचरितरम" रसि पाग 'गरभुत्रम् शांचे पाठ पपािरफुन्त च पाउ 'क्षिण' पाठ