पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुद्धकाण्ड । ३६३ अलक्ष्यत स रक्षसामधिपति कृपाण मुद्द सहा चिनिपातयन्सधामण्डलीमालिए। अयं तत्र तवायमित्यभिसमीकमेकैको चरानिय विनिर्दिशसमरवारवामधुवाम् ॥ ५९॥ डालक्ष्यतेति । रा रक्षसभावाटी रापा दगमण्डवीना वानरसमूहाना मोलिषु निर य प्रसंध बलात्कृपाण चन्दहारा मुटु पुन पुनर्विनिपातयन् अपतचन् । मिदार- नामिति भाव । गायमेप, तभा सचायनिसनेन प्रसारण । अभिरामीकम् । युद्ध इस्पर्ध । विभाऽन्याभाव । लमरपारवामनवा सुरसुन्दरीजमेकैकश प्रत्येक वरान प्रिएटमार लिगिदिशनिवालक्ष्यवेत्युत्प्रेक्षा 1 पारतम् ॥ तरक्षणमक्षौहिणीविक्षोभकन्दलितरपतिपरपरिशिरी केतनं वि- दलितमर्थचन्द निकृत्तधन्यानमसमायनिवारितसारथिमतिविस्मय- नीयकरलाधप राघघानुजममर्पवेगमुक्तया शत्या मुहूर्त मिच भूर्जा- समीडितमुपराग इव फैलाचरमातस्तान यातुधानपति। तत्क्षणमिति। तत्सना तसिम्क्षण । असन्तमयोगे रिटीया । सोहिणीना- मनापी हिमाचरनावाना पानराणाम् । अहिणीसरमा नु-युत नवम्बहस मानिया भटा । पादत पष्टिसाहस पशती दशवाशिन ॥ एकविंशविघाइस- 'सत्तानामयसप्तति । द्विरदा रन्दना चत्र साक्षादिण्युच्यते (धे ॥' इससौदिगी- सरयामातु । लया च महाभारने-"एको रयो गजको नरा पज पदातब अपथ तुर तिची पत्तिरिलभिधीयते ॥ पत्तिं तु विगुदामेता बिदु नाइस सुधा । श्रीविनामुशान्येको गुम इत्यभिधीयते । सो गुम्मा गरे नान वाहिनी गप्पासर । स्नतालिमस्तु बाहिन्य पूतनेजि विचक्षण ॥ समय पुतनाखिलष म्मलिसक्ष्यनशिनी । अनामिनी दमगुणामादुरी हिणी शुधा ॥ इति । यमाता- मरासह -'ए नहरमा व्यया पत्ति पजपदातिका । पत्त्यत्रिगुप्त वं माना दास्यः भोत्तरम् ॥ सेनास गुरूवाणी महिनी पुराना चमू 1 अनीमिनी दशा- नाविन्यज्ञादिण्यय सपदि । इति । विशोमेण विषमचेन फन्दरितरुप समुत्पन्चयो- पम् । अत एनाविपरख शितनिशिवेवाण । केतन बिदलित पदरजनम् । वर्तक । अर्धचन्दण बाणविशेषेण निहस छिन भयेन तम् । धनुफ्य' इवान्देश । यधारमा शरपरम्परा। मांसधारा' पति पाठे खाधारया। विदारिती विदलित गरियन तम् । चिसापपतीने दित्सयनीयम् । 'सन्युटो । बहरन पति पतयेनीयसत्यय । भनिनिसायनीसमसामयेकर करताप - पाटन या त राघवाजुज प्रमाण मानुपागपती रावणोऽमांगेन बोधरने मुख्या १'प्रहस' पति पाठ २'अविसमीकर गाने पाठ तदनन्तरम् दद्धि पाठ ४'हिणीको पनि पार ५ आतेवरपविखइलिनयनम् पार पाठ 'मनर्धा- a'प्रति पाठ ७' निमोहित 'हति पाठ पानगरम्पकी पार