पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम्। मपि कासम तथा नतोरिस्यथ । रघुवौरपद्धिमुखयो श्रीरामरावणयोरान्तम विच्छिश्च यथा । अचीमा निर्याो रण क्षाचीर । शालविक्रीडित वृत्तम् ॥ अथ तयोरविश्चास्तमिमुकदिव्यानयोराखण्यावृत्रनिभयोरालूनेषु मार्गणेष्वभङ्गुरपरस्परविरमार्गणेषु, यविच्छिन्नपु धनुर्गुणेष्वव्याह ससहजसाहसगुणाधीनेषु, धुरीणेपु, यानेषु निरपायसमरामियानेषु, निर्मि सासुगीनेच रये निकल्यविजयमनोरथमजायत यशोधन- मायोधनम् ॥ मथेति । लथानन्तरन । आखण्टल निभयो सद्लाक्षनापुरचोरिलुपना। 'पाखण्डल सहस्राक्ष' इसनर । गोभयो रामरावणयोरविष्टान्तविमुकदिन्या- अयोरविञ्चिनपयुक्तमहाबो सतारभार भारहित यया तथा परसरविश्राम्यन्यो- न्यममस्थानानि नागबन्लन्वेस्थन्वीति तपोक्ता । परि शुर् । अमरेलन 'भाभारा-' इत्यादिना घुरन् । मागणेपु नायकपु'मायो साथमार्थिनी' इल्मर । अछूने लिच्छिन्नपु सत्सु । 'ल्वारिभ्यश्च दवि निवागत्वम् । वमा बनु चाप- मौर्वीप्वविच्छिशेषु विलिशा रात्पु अन्याहतोऽप्रतिरत हो नैसनिकम य साहसगुणसधनिषु तदारत्तेपु सत्म । 'अधीनो नित मामत्त 'इल्यगर ।धुराणेषु परेवरेषु । 'ख सर्वधरान् खन योगविभागात्रावल । यानेषु श्रीरामरपाश्चेष, निरमायसमराभिमानेषु ससु सायुगाने मयुरेसानी । युद्धसमर्थ इत्यौं । 'सानु' गीनो रणे साधु इसमर । रमे रावमस्वन्इने निमिश नितरा चिदरिते सति । नित्य बैंक्चरहित विषयो मनोरथो म भिलायो यस्मिसाधया तथा 1 4श एवं घन यथा तथा । आयोधन युद्धमा मत बातम् । 'युद्धमायोधन अन्यम्' इत्यमर । तूणीमुखाचरितमुद्धरपणे गुणेन सयोजनेऽप्यध शरस्य विमोचने वा। यत्र व्यलोकि तधीन चातिबेगा- लोफेन राधवकरविरमालोके ॥ ८४ा तुणीमुखादिति । तुगीमुजाशिमाहत्त्वरिता श्रीनम् । 'जोय चीन सरितम् दधमर । शरस बागमोदरप आकाणे गुन मोा सयोजने माने । 'मौवा ज्या शिजिगी गुण 'इलमर । अपानन्तर विमोचये मोक्ष वा वा मसिन् म्यापार यमयारो लॉकन बदलनेन ज्योकि पृष्ट । 'लोक दर्शन' शिविण । अतिवेगाडेगातिशादतोसादचीनलयापारादत्त इति पैगावैशबोक्यनुप्राणितो चिर रियालमा लोके। सुविमानानुराधान दृष्ट लयं । कर्मणि लिद् । वसन्ततिलरावृतम् ।। पक्षा मुन 'इति पाठ २ दिनय विपार पाचगणी निवेति पाठ ४'गुगनिहत्तषु पनि पाउ' ५"समरामिवारी निमित' परी पाठ 'परसलवाय' ही पनि नुदायतोषन 'एति पाठ' ८ 'यत्रयमनकारी पाउ