पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । नधौदीरितयारयादमहरदामो यदनेः क्षणा- चेनेवारता मुखेन जगदे शेपं च दनापते । साम्ये सत्यपि चारशारमुभयोर्यानुप्फमावानिनो- पिच्छिसानगदर्शनारसमभवद्रीडा रणे रापणे ॥५॥ अर्धेति । रामोऽर्यादीरितवारवाहमयोक्तचौराराप यहाणमुरलमनरहरपिच्छे । क्षणात्तणमानेणारता बन्दरता तेनेच साप राणस मुसैन पोप पूर्वीच पीर- पाकिटाच जगदे रकम् । अतो धन प्रहरण येषा ते पानुका धन्विन । 'गनी भनुष्मान्धानुष' इलामर । 'भहरणम्' इति र I " इ यन्तात व प्रसंग 1 चेपा मध्ये मात्राविमोबिचिनातिसपलयो । 'दास्पायानो मामाजी विनि' इति विनिप्रलय । अषया घानुः कौ च ती मायापिनी चेति विशेषगममास । रायो- रममा रानरावणयोग्यारपश्चनुरा पपारा युद्धगतिविशेषा अनप्रयोगा या यन्मिन्क- मार दयमा भकति तथा । साम्ये साये सखपि रपे युद्ध विनितारनदर्शनाई गानिदरितमुपारयोग्नाद्रावणे नौपा रजा समभवत् । बौवतय मया सफरलोक- मम छियानि शिराति पुगिन् । मि में वितभिलारमनिन्दापूर्वक रावणो रजितवानिय । शाल चिनारित उत्तम् ॥ दशाननशरक्षतिक्षरदारीमुहुदै- स्तरहित्तमहेन्द्रबाटसहस्रव पथा । रणे रघुकुलोइन क्षणममानि वैमानिकै यथा दशशतेक्षणो चलखपा कपायेक्षण* ॥८६॥ दशाननैति। पानसरे रावणप्रयाप्पयानि शतानि महरणानि तेश्य क्षारला विचलनला बाग या रकमाइस्य युदगरपोरसारित साततरम । सनामस्मात इति यावत् । तरभित इसन तारकादिलस्ति । सलिगमहेद्रक- र इन्द्रदतकवचे राक्ष्य अक्षु पथा रामसरयानमेनगोमा यम्प स तयो । " दलादिना समासान्त 1 रणे खरोख श्रीगर विमाने चरन्तीदि बन्नानि दिये । 'चरति' इति टरा घटे दणमुरेमा रोपेण पायजम सरचार्ग- चन । दशगतेक्षणो या महयाश भैरगुजा । क्षय पाणमानम् । निन्तरं सरप- बम्घाभानादिति भाव 1 अमान्वयुद्ध । मन्यते कमणि इन्कवचमवन्धा- त्ता सहसाक्षेण सदृशशोणितुदसन्धान तथालेनोप्रेलिया इलम । एचेन मारण चन्यने । पृथ्वोउत्तम् ।। सदा पारणेन येवामा चननेयेन यातयं घायव्येन वारिद मामाकरण तामिन मादेन्द्रेण दानर मेहे बरेण पेण परस्पर- 'चारीभिरमयो'tण पाटरनिम्मिाननदर्शनेन समभुव' पनि पाठ, रिपोरर' इति पाउ : 'नेशरण' इति ५ 'देष्णपीयेन माहेर चवि पाठ