पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७१ घम्पूरामायणम् । कुलविक्षसनहेतो कुटधर्मानुवृत्ते- दशमुख मम यायजीवमासीत्कलद ॥ ८॥ जयीति । अयि देशमुख है रावण । समानि तुल्यतयानुभोकव्यानि च टार्ग मुराड जानिदरन्वितम् । महिनाभावेन सुखदु सानुभवतत्परमित्यर्थ । वधुर पुलमिनमलमादिषाधुनगरम् । राधा सहन सहोदर भवमपि गरीनाविनेषन मुभ तस्दाजत । तया पुरलविशसनहेतोशाक्षयवरस्य न्टधर्मे सहज भ्रातर परित्यग्यान्न समाथएणरुपफपटसमाचारेऽनुत्तिरनुशरण ग्यस्य । मग यावज्जीव जौश्चितपर्यन्तम् 'यापदवधारणे' इत्यत्ययीभाव । कलष्ट खस्यामजनार्य प्राप्तर पतितपानिसेवकरोड़ पपाद आसीत् । पलको कारवादयो' इत्यमर । मालिनीरत्तम् ॥ आयस्य रक्षितुमसूननुज स एक. माणानमुञ्चत पर युधि फुम्भकर्ण । स्वतीपत्स्ययमई निजजीवहेतो रद्यापि दन्त सहते हतको विधिर्माम् ॥ २०॥ नार्यस्येति । भार्यस्य पूज्यस्य भवतोऽसून प्राप्गन् रक्षितु मानुमनुन स प्रसिर एर उम्भरण पर पुम्मरण एष प्रणान्युधि सनित्यमुपतालजत् । स एव पर इति भात । अह निजजीबहेतो । आत्मप्राणवाणीनियर्थ । पष्टी हेतुप्रयोग इति पछी । सय गाभारवजीवहत्त्वत्माणापहारी । मत । अयेदानीमपि । हतक पा इत्युपालम्भीक । राइये । विविर्दैव मावि बहिण पराइते गप्पति इन्त ईमनुचितकारणोऽपि मन मारणांमुरलेन सृष्णा तिति विधिरिति विपाद इलथं धत्त दिलायाइन् । इत्येवमसिचिरपति विदितवृत्तान्ता शुशान्तात्करणमारटन्ती मिरन्तरितय्यपाभि परिणीमिरिच तरुपपीमि सह समागत्य मध्यसमरमापतित्तभनिहतमिव मन्दर देशकधर नाय निरीक्ष्य निहत्तोपत्रेव लता निपतन्ती विलपन्ती नाथ नाथेत्यपरिमेयविपाद निर्णदार तदपिनषिधुरीमृतकुररीत्रामन्द चक्रन्द मन्दोदरी। इतीति । इत्येवमनया रीलासिन्धिमीपणे बिपति सति । विदितो बिज्ञापित इपान्तो रावणसारवी पम्या ता तथोक्ता । भरा एवान्तरितयूघपामिनिनन्यूध- नाभाभि परिणामि कुखरीभिारवेत्युपमा । करुणशब्दापणववनान् भिआयन् । चरण श्रोतृा शोषजनकमारटन्तीभिराकोसतीभिधरणीभि सह पन्त पुरखीभि साकम् । दावाइवरोधात्तमागय । 'शुद्दान्तवापरोष' इसमर । मन्यसमर 'मन' प्राण पाठ २'शुबान्तासा ' इति पाठ 'सनम्री पाठ 'समापन दिन पारदरापर, समीक्ष्य इति पार ६'रिपायाहता' इति पार