पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । सनरम्य मध्ये। रणमध्यदेश इस । “पारे मध्ये राष्ट्या दाखल्ययीभाव । वत्स- निदोगादेकारत्न म यशपस। अनिइत वनविदारित मन्दर, मापगम्यपर्वतमि- युपमा । आपदिन निपठित नाथ प्राणेश्वर पशधर राम निरोदय निहतोपना महोपाध्यमा। 'मानुपनोऽन्तिकायये' इलमर । रतेच पितन्ती भुमि निपातन्त्र निपादेनारतो गिद्धौ दयित प्रियो यन्या सा । अत एव विधुरीता विल- कृति विशेषणनमास । अथवा विषाशास्तक्तेिन विधुरीता विशिष्टीकृता । विधुर अलपैते म्यानपपिपिएमोरपि' इति वजनानी। अभूततद्भावे वि । 'सम्य वा' इति दीर्घ । पुररीयोलौनसमाानेव । 'उरमोसकरौ रामई इसमर । अपरिमेयविषादा निरवधिकशोचा सतो मन्दोदी रापणापमहिपी। नाथ नार्थति प्रिय प्रियते। वीगाया हिर्भाव । अमन्दसुचवाद विशुकुशे । विल्लापेलर्थ ।। सम्भकारमेवाद- या वीक्षितानि पुरा थमराजधानी धीर त्वया सकलदिग्विजयोत्मनेषु । तामय दुर्यित्रियलेन समस्तलोक- साधारण. पुनस्पैप्यसि ष्टा किमेतत् ॥ ११ ॥ येति । हे दौर | पुश पूर्व त्यया सविधिजयोत्सर्वेषु समस्त्रोदेग्विजयदाना- महोसवेषु या बनराजधानी बनपुरी बाशि समाजाने जाता ता यमराजधानी- मौदाना दुर्विवियरेन हुदैवपशेन रामालेक्साधारण सक्तजनसाधारण सन्, पूनर्भूयोऽप्येक उपयति प्राप्साले । एतदषयान्तर किम् । हेति विषादे 1 का विवादगति' इसपर । वसन्तति मातम् 11 जनक सय दबुजयानायको दमितो जधितपत्रशासन । तनय पुरदरजयीति गरिता विधिनाइमेचमधुमा बिम्बिता ।। ९२ ॥ जनका इति। जनपो मन पिता मन । सत्र साक्षात् दनुवामायको दागप- पुष्पेत । तदा दायत प्रियतम । जेंव जैनन् । मियाज हाराहादित्वान हवाथै उपपलम + गनियस नरोक्य जैन जयशीक नारानमाहा यस्य रा तथोक । तथा तनय 1 पुरदर जसीति पुरदरजपीन्द्रजिन एकप्रकरणाह गर्षिता सजागा । बातेति दोप । नेदातु विपिना देनेन । एन परिसनानमरा वणाह विटम्बितानुएला । रामक्षाचन परियोषितामात्यर्ष । तथा च रामायः-- "विता दानवराजो मे मी में रासेश्वर । पुषस्तु अनिता बह गाता भूशम् ॥ शने । कसभापिगीतमय - पार' २'मर' -- सीपिली


पार