पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । राजन्यधर्मविदुशोपि बदस्य हत्वा यथायजमथानुजपट्टबन्ध ! आरभ्य चालिनमसशयमापिरासी- दिश्वाकुवंशसहज. कथमेप धर्म ॥१३॥ राजन्येति । राशोऽपमान पुमासो रादन्या धनिया । 'राज्यभरापद ३५ रत्रवप । राज्ञोऽमले जातिग्रहण साधु । नेपा धनविदुपौ धमैज्ञस्यापि रहदम्य श्रीरानस्य यथा यहाज हवा । अभानन्तरमनुवपटव घोऽनुजस्य राजाराम पेको गालिनमारभ्य असशप नि महम् । अर्थाभावेशव्यचीमाव । काविरामाचा दुरभून् । एषोऽम धर्म म भुतो पा । स्वानुवशम्य परमधर्मस्पेश्वाकुल्स सहमो नियत । न सहज एवेसर्थ । अत श्वाऽङ्कलाइट्सस भीसमस्याय म पर्ने इवि भाव । यस पवितहामि ॥ अहह निहता लङ्का घालानलेन हनूमत परमपनि जापातिव्रत्यानलेन भवानपि । सुखमहमिहासीना शोकानलेऽपि यदीरशे प्रभवति न मा हन्तुं माय स एप नितानल ॥ ९ ॥ अहदेति । अनि सेदे। 'अहेलवे सेइति विध । तदेवाह-दन मतो पलानोन मा परगसन्त निहता दग्पा । नवनिजामा तीवथा पातिवर्ष पति जनधर्म एवानरानन भवानपि निहा ह निदानीगीशेऽनिर्वाच्चे धोकमरे सति यद्यपि मुत निर्विचारमासीनारस्मिता । माहवाले यमासीनेसन माह- एक सोऽय नितानलविदामि भायो भूना मा हुल गाशचिनु न प्रभवति समयों न भवति । कभमन्यधारमान न पटौति भाव 1 हरिणीतम् ॥ सदहमिदानी सायंदिने भगवत सवितु प्रमेव प्रविश्य जातवेदस चन्द्रिकेष चन्द्रमस तहिदिव तदिइन्तं भवन्तमनुसरनी निर्वापयामि निरन्तरविरहनदद्यमानमात्मानम् ॥ तदिति । ततस्मात्कारणांदेदानीमह सत्यदिने सायकालै । रायमेवन्यय दिन दाम्देन गणपति समस्यते । भगवन पूज्यल्स सहितरादिलय प्रभा प्रतिरिव जरत देदो हिरण्य परमात जातवेदसमनिम् । 'जातवेदातनुनपान' इत्यमर । प्रविश्य । सवितमनाया स्थानिय 'आदेखोऽन्तमयभिमनुप्रविति' 'अश्वयमाम का अादिला साप प्रविशति' इलादिश्रुतिरेव पनागन् । चन्द्रमस चन्द्र चन्द्रिमा कौमुरीप तमा । तडितोस सतीति गाडिमान्नेघ । 'चरी मत्वर्थे' इवि भमज्ञाया पदकार्य न भरवि किंतु इति मन्पो मवारख वकार । जादरान जदत्तम् । रबरगनग्न अग्' इति पाउ 'योमानलेन रवि पाठ "चिन्तानल'इवि पार 'सायनसमम स्व सवित प्रमा भादवांत प्रतिष' चि पाठ ५'बानपति' की पाठ