पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । ३७३ स्तहिनियुदिनेथुपमा । भनन्तनगर गनुवर्तमाना चित्तपिरोहणेनानुरन्टी सती निरन्तरपिररदानेनाविच्छिवियोगामिना दहमान साष्यमा मान्मान येह शिपयामि गगपानि । त्वया सरार प्रनिवानिमामाजरा बाचिरहमानल्नतिसतापा धानभवान । 'भारोते मुदिते हष्टा योनिले महिला तृशा। सूते नियत या नारी मंत्री चा पतिवता । ति लरजत् पतिप्रदाधमत्वाचेहि भाव 1 एतेन प्रविमान नरपेक्षया बरामत्स्नालन्दसतापान सूरने । इत्यादिकरुणपरिदेवनवती सभापती निवृत्य निर्वर्य च निजाशया निशाचरपतेर्यथाविधि समेधं पितृमेधं सविधमेघमानविपाद निमी- पणमशेपराजाबिपति बिधातुमखिलतीर्थीहतरम्मोभिरस्मोधर इय ढाबद्नाकुल बनस्पति रघुपतिरभ्यपिञ्चत् ॥ इतीति । इत्यादि एवमादि मनापारिदेवनती धौतृणा शोक्तनदमिलापवर्ती प्रभाव पारनापा मन्दोदरीन् । “मजावती भाडापा' इलमर, मिडलार- पामिनिवेशनिविष्य निभाया -मरण, शानि नेराणि नियत न प्रयोजनम् । क्रियतामय समारो ममाप्येष यथा तब । इलादिग्रनायोरीला खनिदेशदनेन निशाचरफ्ते रात्रणस्य यथावधि पाशवम् । मेधा बुद्धिमिदोष । यति माया । या सहित यथा या पितूर विपदम् । प्रजापतिरवरोधमत्तजत यादी मैथ- राग्दम्य बागपरत्वेन चारपानात् । निर्वया च । समिधम् । सनी दर्थ । एधमानविपाद वगामद निर्गपणामशेषराग्यापित रहासमाधाग्याधिपति विधानु पर्नु रनति श्रीरामांडिल्लीबन्योऽशेषपुण्यतीव साहनीनरम्भी- मिवियहनाकुल पनाविस्तापित बनरपति भम् । 'वनम्पति क्षमाने बिना पुष्प को शत निश्च : अम्मी रो नेघ छ । अम्बपिञ्चभिषिक्षान् ।। अथ दशरथनन्दनाभिषेका- दधिगतराज्यपदो विभीषणोऽयम् । अनुदिनमभिवृक्षमण्डलोऽभू- दरणफरामनपूणो यथेन्दु ॥२५॥ अथेति । अथानन्तर दशरयनन्दन भिवान्ट्रीरामविरचितमू(भिषेकादधिगत प्राप्त राज्यपद सामाभ्यस्थान यस्य स तयोक । पद व्यवनितनपत्यानलक्ष्मातिष- स्तु' इत्यमरः । अयं विनीपणोऽपिन दिो दिने । चींग्यायमन्ययीभाव । अध्यका (किरता एव भमूत सेन पूरलमाप्पाचन यस स सयोग । दर्यपा एडरिव । अभिटर प्रश्न मदस राष्ट्र निम्नय यस्य स तपोक्तोऽभूत् । इम्पोररणारयुक मुफ निशिचरपोयथाविपि निगडिदा रितुधमन सर्विषन् पद पाठ 'पपही रम्मोमि' इतै पाउ' ३'दापादराकुल र पाठ ४ पूरनारिनेन्द्र र पाक