पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ चम्पूरामायणम् । वराहमिहिरेण-पालटमचे शशिन रपेनिशे मूपिछतासमी नेशन् । अपमान दर्पणोदरनिहिटा दप मन्दिरम्मान्त ॥ इति । तस्वगंधमुपमा पुषितामाटाम- 'अनुनि नगरेमनो यसरी झुजि च गन जगाच पुष्पिन्नामा' इति लपणात् । तत इति । लो विभीपगाभिषेरावतारम् । सीतामुटीक्ष्य निभृतेन विभीपणेन नीतामुदारगुणगवती सतीनाम् । देवस्य तरक्षणमभूद्देशकण्ठकष्टा- मानन्दशोकरसबन्धुरमन्तरहम् ॥ १६॥ सीतामिति । निस्तेन निश्चितन । तरपनिपरेशुनेला । मिमीनेन नौना सनीप प्रापिता सबीना पीणा मध्य रक्षाराणि गम्भीराणि गुणरूपाणि गुफा सीपीयादयो र सान्दर्य चल्या सतीनि तधोका निकला समन्हाचा यापहा सीतामुहीम मा तबणम् । तालक्षण इल । देवस्य खामिन श्रीरामन्यान्तरमानन्त रपनानन्द चीतादर्शन ननिहर्ष शोर समिमा इष्ट्र दुराचारो रावण का तूप्नी स्वातीत दुखम् । अथवा एटावत बालमन्त- परिशिष्टेयमभूदिवि मिपाद । तमेव रमी सभ्या बपुर परिपूर्णमभूत् । यमन्त दिलमायतम् ।। अनन्तरमरन्यत्तीय पधिप्रचारप्रनिरधिदेवता पतिदेवतेयमना दिपुंसोऽपि परस्य मर्यधर्मेण प्रत्यायनाय नायकस्य पुर पुरवरमुखा- चहि मुखान्पुरस्कृत्य भगवन्तमरबिन्दासनमिन्दुकलेव पुनरदेप्यन्ती तपनमिव दहनम जगाहे ॥ अनन्तरमिति । अनन्तर श्रीरामानन्दपोचानेपानन्नारमिय सीता महन्पती वासष्टममपनीजसपना । परिवानगरिन परिमुभलमाचार एव निधिनिक्षेपत्तास्याधि- देवतापिठानदेवा । निल निरनिगाहनिर्माचारपाररितेख । सधा पतिदेवना परमपवित्रता । परम्य परमा मनोनाहिमुस पुराणपुरुषम्पापि नायकम्प पन्यु श्रीरा- गम्य पुरो मर्सपर्मेण । सय मत्येवेनापती वाशित भाव । प्रायनाय विचासो त्पादनाम् । एलयोधीनसपघलानविश्वासहेनु इलमर । पुरदरनुलानिन्दादी हिंदुताशो मुख नेपा तान्देवान् ! "बा बुग्रहुतायो दति विश्व । 'अग्नि- मुसा के देवा' इति शुदै । तथा भगव प पूथ्य परवसपञ्च था। अरविन्दा, "-- - - - १ तन' नास्ति चित्र २ 'पीना ही पाठ 'शंन्त्रतीन्' इति पाठ' ५'दक्चरारे' व पाठ ७ निधि' पनि पारर 'पुगोऽपि मलजति पाठ १० 'गवनगाहे' इति पाउ ३ 'सौरान दो पराम तदनन्तरन् इति पार 'घर' नास्ति कचिद