पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुद्धकाण्डम् । रसन पुरयर पुरोवार । न मासीरचर्म पा र सनिहित पारिदि । भव । हरण बरच दुयोऽपि उदेप्यनौ सती तपन सूमिन । दहन- नाममनुजनाहे सिवरा ।इला कुला प्रवेश पचासद्ध । माविक्षडचिंपि पर निजद्धिहेतो. दंघी विशुद्धचरिता अनकस्य पुत्री। अहशिर हि यदपावनवस्तुसङ्का- त्यत खय तदमुना यमुत्ता यमूप ॥ ९७ ॥ प्राविक्षदिति । विगुबारटा परमपवित्रचारमा देवी पूच्या जनबस्य पुन्नी अपनी जिनडिनो । आरमरियपमेष । “पटी हेटप्रयोग दाव पर्छ । बिपि इलने प्रविक्षावितवती । विराचलत्। शर गुभारनिट क्स' इति कणदेवा । पना चल। "सप्ताचिर्दमुना शुक्र 'हल्यगर । चिरम् । चिरकालनारभ्वेद । अपानपतुमभाइपभिन्नलुचपात् । सन्म सबैभन्नाचा- दिति भाष । पपरो दुरिनम । भूपादितनिति च । 'हो दुरितदुष्कृतम् इल- दर तिदिलपत्र सूदौया । तनाव । अहगा वा बदो वियुतो बमूव । आम- विजय प्रविष्टादा परम दिनवाया जनकपुश्या शस्तपाल्वर सक्स्ट्ररितविक्ति- द्वारा परिशुद्धोऽभूदिति महत्वाचामखधं 10 दमुनी झुरितलब धनाद्ध- इन्दोरसपत्रेऽपि समवन्यौहरतिशनोदिन । एलेन खलनापेक्षामायनन्त- पावेज पमन्या वसे ॥ विशुद्धरामनछेन समाद्विवेदजा तत्र बिलोय सीताम् । प्रभा पुन मत्युपसीव पूपा मखमहात्सोऽग्रसरो रघूणाम् ॥ २८ ॥ विशतिगत मात्सिन्स रामपलगे रघुनायक से श्राराम मनरेग रसादप्तिमपहिलो विसीय परमपानराचाराम् । विशेषणमेशप्रभावामपि योक्यम् । विदेशमा जाननमहारानाम् । मामिल । अयोनिजामवि च गम्यते । टीला पिरोयाचादरेण रष्ट्रा पूषा सूर्य । प्रमुपस्थप का। उप प्रत्युपी वधि' एलमर । प्रभा निपशीभाषिन । धुन प्रसपहीपारगृहीतवार 1 पमालकार । एसनयोरानमाविनामावसरभो न्यायते । यमुनाति ॥ अथ दारिधिरधिगतनिजप्रशंसाविधिना विधिना पुर प्रदश्यमान निमागपत महारथं दशरपं प्रणिपत्य पद्य शिरसि तदनुशासन पनि पार पवनन्द्रपुर ने पाक 'अनलानाहार इति पारि ४'पर्ष यहीतपिर'घटे प सरपरिणिति पाप्रपामावर पही पाह विमानातिनारयन् ति पार पतिपय च', 'मानेम' इति पाठी.