पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ शम्भूरामायणम् । पाकशासनबरमत्सुजीवितै प्रमुहितैरिभिरनुगम्यमान प्रमोदमान मना सुनीवेण सह भापमाणे विनीपर्ण सकरणमालरोषयन्ननुजेन सीतया च सममयोप्यामभिगन्तुगम कामयर विमानवरमाररो! कमपि कौनेरम् ॥ अवेति । भए सातापरिमानन्नम् । दास श्रीरामोपात प्राप्तो नि- मसाविधिता मस्तुविपि रान चैन शु योगेन् । 'भवानारायजे व प्रामा बनायुष प्रभु । एकथो बरारम्म भूतगन्यापन जिद सादिना मान स रोल, विपिना प्रमणा पुरोऽये प्रदर्षमानम् । एवोऽय तर पिता दारपत्र दर्शनार्थमागत इति इननिदेन होगमगोपरीक्चिनाममिलर्थ । रिमानगन चौर चान्टाएटम् । 'योमयान विनानोऽश्री दलमर । महारभ महामान दहारथ श्री पल नमदर नम्ब दसरथम्वानुवासनम् । 'जून में शायर तेल- सूदन । श्रातृभि सह राज्यम्भो वीर्घमाधुरवाटुडि ॥ इलागवचनामेसर्थ । किरात प्रय आप्य । अभ्युपगम्याने यावत् । पादासनवोपेन्द्ररनवरेण प्रसुविई रनुमाणित । मत एवं प्रमुदितैरनुगम्बमान प्रमोदमानमना प्रहम् प्रमाणात कर 1 तथा सुप्रीवेग भापमाण सौहान किमपि सम्पन्त किमीपण सवरण समयमाः- लोक्यन्पदान् । अनुजी रमन बीतया च समयपीच्या निचराजधानीमा मगन्नु- बागी जियांमषु सन् । 'तु कानमनभोरपि' इति नुमुन्नो मनरशेन । पमप्यनिर्वाय काँबेर दुवेरसनिधनम् । तत्पदम् इव । कामचर रिचालि रिमनवर पुष्पकारय-पोमवान हमारोहाधिचितवान् ।। भारद्य पुष्पकमयं निदिशानि तानि लकोपकण्ठदशकण्ठरणाहणानि । सिन्धुं गभीरमपि मैतुनिबन्धन न स मय स जमाम राम ॥ १९॥ आरोति । सोऽय राम पुष्पकमारय तानि दाजदारताने विदित्वनि प्रतिशानि रोपाटे रकपुरनिकटे आनि दसवन्टरमामाने रावपसनरभमयसानि च । गनीर शाम्भीइनबुदा की सुमपि भमुद्र च सेनुनि धन च गुगीदश सीताया संपर्शयत्तदेवदिति प्रयगान । वमन्ततिरकावृत्तम् । उपरि यथा यथा मणिविमानमुदचतिन स्तरमि तथा तथा विपुलतामुपयाति नम | महिवल्ये तु पत्यलमवेक्ष्य महाम्बुनिधि पवनभुवे निवेद्य च हसन्ति परे हरयः ॥ १०॥ दिली नास्ति चिर २'मानवाणो' पनि पाउ' भवसरोक्पद शशि पार 'च बौनया पाठ ५'राम ट्रेनरम्' इति पाट' ('बि' कति पाउ भूपसन्शो पाई - - - -