पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । ३७७ उपरोति । हे तरुणि भबिलि, गोऽस्माम सन्धि मपिनिमाल स्नखचितवी- मनम् । वथा गया येन केन प्रकोप। वीप्ताया विर्भाव । रुपयूवमुदादि गया था तथा सेन तेन प्रकारेगा। पूर्वद्धिर्भाव । नमोऽनपरभम् । लिपुरता "निशास्तामुपगाति । अनन्तत्वात्तथा सीमत इत्यर्थ 1 बहिबाये भूभाले तु । 'भयापो सुजाऊन्दसोय हुन्म' इति मी सखस हस । महाबुनिधि महासमुद पावलमत्पसर प्रायमवेश्य दृष्ट्वा । पल्सर मवेत्यु प्रेक्षा । अवपूर्वादीझते क्वो ख्यग- देश 1 दूररूप महतोऽस्तय प्रतीतेन्नादिस्यादति भाव 1 पवन दे हनुमवे निवेध प्रदर्व व परे अन्वे वानरा शान्त स्न। कुनौप्यम्युनिधिल प्रविमारी, तदैपदेशो मेन हद का तिरमिपायेग पारस विधं । अब दलालभरनाच प्रदर्शयिया चीज सोपयाते-- प्रिये विदेहरानमन्दिनि, विनसानन्दनमापतिशेते विमानप्रेग ॥ प्रिये इति । ये, विदेहराजमन्दिन्ति जनकनन्दिनि पीते, विनानगी व्योमगारयो दिनानन्दन गल्यन्तमन्यतिते । ततोऽदतिवन मछत्तीपर्य । 'गरुत्मान् गरवस्त्राला वनदेय सगेश्वर' इलमर ॥ सदर प्रतिपादनधि-- या हि, तधा हीति । प्रतिपादनप्रशारगेशह-- यद्यहरे पुर पश्यमिछामि तव शासितुम् । तदन्नगपि द्रष्टुमपि वक्त न पार्यते ॥ १० ॥ यदिति । पुर पुरस्तात् । दुरावयनस्तु स्थान का पया तव शान्ति कमिनु मन चामि तद्वस्तु स्थान हा अन्न पचामपि सभी कमपि न पार्यते न शस्पत रवि वेगातिशयोति । तथापि वाचानि विकि वारशेष । तणि धरणीसुते, पश्य कप्यमूकोध्यम् । विगावरे, पापासर इदम् । कम्मुकण्डि, करन्यनिधनप्रियम् । करमोर, खगदिकरह- स्थानमिदम् । मधुपलापिनि, मम एवंशालेयम् । मत्तेभयामिनि, मायानुममृगयावनमिदम् । कुटिलायतकारि, गोदावरीयम् । कुन्भि- ..कुम्भस्तनि, एमसभवायतन मिदम् । विधुमुखि, विराधविधंसन- भूमिरियम् । कञ्जलीचने, महामुनेरवेराश्रमपदमिदम् । विदेशराज- तथा सेनाखि कपि शनावमा पार निघतभू' दः पाठ ४' सम्पति पाङ ५ मुवि मिरापविनतनवनमद्दीवर व प. ६'भुिलायेचनेकपा