पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ चम्पूरामायणम् । पुत्रि, चित्रकूटोऽयमिति विविधा कथाः कथयनेवायमजसा भागी रपीपरिसरगत भरद्वाजमुने. प्रशान्तं पाचनं तपोवनमयासीत् । अभारत च मैथिलीम् ॥ तरणीति । हे वणि मुझरे, धरसुवे गापुत्रि होते, अय परिडरसमान माध्यमूको अपनदात्यपर्वतन पश्यावलोक्य । है बिम्बाधरे बिम्बोडि, पम्पाभर इदम् । यन मश रावणापहरणसमये यत्य तीरै वद्विर वेदना बहु दिनपितमिल भार । हे कम्युकन्द पासपहसणीव, 'अङ्गनामदेभ्यश्च' इति । एतेन महाभारयारयणरूपत्ति सूरयते । तयुक्त ससमुदिक्शाने-'साहोमवर्जितगुरो मूहुर लाशनाना श्रीवा च' कम्युनिचिता च सुखानि दः' इति । कम्नुनिचिता निरैया- व्यातहल्लव । इयमेषा क्वन्धस्य क्याख्यदारवर निधगभूर्विवानस्थानम् । वेन सुपायाख्य उत्प्राप्तिसाधनमुपदिष्ट मेति भाव । परमायो यस्यास्तस्या सबदिदेवरभो । कारपदादापम्पल्यालय । अत एव हस । भाप बन्धादारनिष्ठ करस्य करभो बहि ' इत्यमर । इद सरादीना उन्हस्थान युद्धभूमि । एसदादित्वमा एनरागैति भाष । हेमरालपिनि ममुभाषिणि, इस मम पर्ग- शी । अस्नायबोस्टन इयर्थ । है मरोमगानिगि मन्दमाने, द म.यामृगस्त्र मायानगरपधारियो मारीचर मुग यांचनम् । ताहरानवाननमिखथ । टिलाई- विता नता । त्याभूताया एवं मोहनत्वात् । आयता वर्षा र पारी केशपाची यस्यालया समृद्धि हे इंटिगायतक्यार, 'कबरी केयपान हत्यभर । 'हान- पद-इत्यापिना कोपू । इय गोदावरी। हे बुभिगम्भावनि परिकुम्भपृथुली । 'सामाचीपसर्जनाइरादोगोपचा' इदि । इस कुम्भमभवायतनमगस्पायम । 'मगरल अम्भसमय' इलमर । रेमिघुमुखि चन्दानने, पूर्ववत् । दप विराधस्प दिवसन मिमिनाशस्थानन । हे वझलेचने पक्षनयने, इद महागुनमनि- पुगवस्थानराधमपद तपोवनम्धानम् । रे विदेहराधि रमनन्दिनि, ५ मिन- सूदपषत । इलनेन पारे विविधा नापारा क्या श्रावाच । 'पति- पूजिनाथम्बिचर्चभ' इलाजत्र । क्यशरानेवास श्रीरमोशसा एत भागी- रथोपरिसरे गाया तभुवि । 'पर्यन्तभू परिसर । भरहाजमुने सबन्धि । प्रशाना प्रसनम् । निर्वामिसर्थ । पाचन पविन चनि मियो विशेषणविशेवभावविवक्षायाम "विशेषण वियन नहुरम्' इति समास । तपोषगमाश्रममन्यासीत । प्राविदिलय । यावेत् । 'यमरमनमाता सश्च इति सगागर । 'अशिसिनोऽके' स्वीदागन । मैथिली नाभापताबोबत ॥ उम्मकारमेवार- प्रसुप्तवहिणभ्यासपारणाकृती हरि । कण्हविनोदनोत्कण्ठी कण्ठीरवनसमग । १०२।। मायामोद' इति पान २ वनिश्वास पति पाठ ३'रासित फणी कति पाठ