पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युजकाण्डम् । ३७५ मसतेति । हरिमन । मानिलेन्दयन्दापविशसिंहापाजिषु । शुशहिकनि- मैच हारनी कपिले वितु ॥ इत्यमर । अनुप्तम्य निद्राणिश मयूरस्य ये बासा नि धारामारतासेषा पारनया भोजनेन मुदी धन्य । गहती पुन्दयान्वय' मयूरो बाणो वरी नीलपा भुजाभुत्' इति चामर । बहिन्यभुजङ्गयो सहन बरे समपि मरालिमाला प्रणबत्यादरम्य निर्भयसानिध्यराभवादिति माय । क्या भूगो टरिण वठीरवनाचे सिंहनग्नर पापिनोदनोजची कण्डबरगद- जोल्लुक : पूर्वनडाक । राहतमाप पैर ऊज्य स्खर बिट्टरन्ति मृगपन्नगादय इति मुहातप सान सून्यते ॥ तत्र भरद्धाजविहितविधिधातिथ्य तदेय पदवी दबीयसीमति- रहर पुनरयोभ्यासविधमालीदानत पर हनूमदावेदितोदन्तमर न्धतीजानिपुर सरमजनमानन्दनाप्पाफुलित्तालोकरमात्यादिलोके परिगतमलिपावनतपोधननतमाजानभक्तिभरितमागच्छन्त भरतमव- मेकातिमसलतया तांदमानादवरोहणाय देवो दशकपरिपुर- दकम्दत ॥ नेति । तराभम भरद्वाजेन विहिल हात विविधातिग्य नानाप्रकारातिनिस- वारी यम्प स तपास । तव दवीमती पूरतराम् । स्थूल्बर-' इत्यादिना पूर्व- हजारिपरदेपो । विषचनविषय- वादिना इयगुन् थवादेश । 'उपितष' रही गए। पदवी नार्गमए'चनानिकम्म पूनर्भूय । वास्यारमारे का । अयो- पाया गरिष सनीपमासीदन् पाचद 1 1 पुरसादेव हनूनतः भायेदिलो निये दित बदल गमागमनामान्ती बघ तम् । अत एवं अरुपनी गाज यस्य र अरमीजानिमिष्ट । 'नायायः लिरइति निगा । पुर गरोऽप्रेसये रम्य तुमोफत्तम् । बोधिर श्यय । तया अइन निरन्तर अगसापरामलिता आलोक दर्शनानि पेषा त । भारोती दर्शनोहलोती झ्वनर 1 अनात्यादिशेने सुमन्त्रादिन्त्रिनने हरिगत परिवरितमतिमापनमन्तापरिवार टपोधन। जटाप वापारपपन्दन रामाय शयनजयचापितप सादा पद लम् । भक्कि पुग्दै- पनुगग । आनानभक्तया सभावसिइमल्या भारत परिपूर्णम् । दिनभक्षितत्पर- लय । भक्तिनियको गगे रचनाया ति शुद्यावे । आगन्छन्तनापति भरतपरमेश्यामागेक्वन् 1 अविमरीन हेनुना । श्रीमानसरल वार' ५पलर । "परमाचाम्पा शमधले' इते लत्या । अवम्तादमानायुपकादशी- .णाय देश स्वामी भावारे रावणान्टर श्रीराम उदकायतोत्रमिनमान् । रेदिसपं ॥ १ "रिपारियेवी पार हते पाठ वदन्तमागच्छन्त इति पाड़ 'मानन्दाकन विनिरिमापद पा ' अन्तर ही नासि पविर कन्दरमता विकानावशेरगाय दादाने पार