पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । तक्षानी मीतामामनिवाौरान इत्साह-- यान मदाशयमवेय यथा ययत तारापथावतरत्यवनीकुमारि!! आसेतुपी सविधमद्य तथा तथा मू रत्यारेण भवतीमनुगच्छतीय ॥१०३ ॥ यानमिति । हे अवनीकुमारि नीते ! एतदामदविष्टित आन पुष्पा कई भदाशय महावरोहगांभिप्रारमोल ज्ञाचा रवा या तारापथावारिक्षान् । 'अल्लादरा' इति चा पाठ । अत एवादारत्यपरोति । तथा तमा भूरवन्माता भवेनी । अदानी साविष समीपमासदुपीमसादरेणान्तपत्रिकाधम्या भवती पूज्मा लाम् । “माते ईवनु' इति इनपत्यय । पूर्यवदनुपात्यम्मुद्गटतीवेत्युत्भेक्षा । यया दादागता पुत्रीं मारा असदादरेणा म्युहमति तहदित्यर्थ । वराततिलमा युतम् ॥ स्थ थनिन्दुमुखीं सलील देवप्लवगाधिपदत्तहस्त ।। विमीपणावेदितया पदव्या विमानतो मन्दमषाररोह ॥ १० ॥ दाथमिति । इसनमनैन अमरेन । 'क्ष्मस्थयु ' इति थमुपस्यय । इमली सीधा पति रालीक रामलास वदन् । देव स्वामी श्रीराम पनगाधिपैन मुविच दत्तन्तो राजलक्षावाहिती स्वावलम्बी यस्य स तोक्त सन् । विगीपणा योदतवा इत आगम्यता देदेनेति निर्दिछया पदव्या मागण । च परगव व्यख्यात पार । विमानतो विमानातू । पञ्चम्यास्तगि । मन्द शनैरवाराहारल्यवान् ।। प्रणीतमणिपादुक मणतमापत पादयो- . रदस्य भरत जयादुपनयन्मुजाभ्यन्तरम् । उदीक्ष्य बतप र यपुरमप्य वात्सत्यत करेण स मुट स्पृशष विरराम रामश्चिरम् ॥ २०५॥ प्रणीतेति । प्रणीते श्रीरामदाणरानि वान प्रापिते मणिपादुकै पूर्व राज्यपरि- पालनपुरस्कारार्थमानीते माविकारादुने येन पादपोरयन पुरात्प्रणात नभनुत मस्त जनादानिशयमयुक्तरमादरसोसिाय । भुनान्तरमुपनयन् । गाउनाल्गिा- नियर्थ । तथापना नदोपवासादिना श णम:गुन्य भरतम्य ना शरीरमुसत्य रहान वात्मन्यत रोदरसेनकिरण मुनु धुन पुन स्पशन परिमानयन स रामधिर न विरराम न किरतोऽभूत् । तदुपाल्नतापणान-पमाल मात्रततेल्यर्थ 'ब्याइपरिभ्यो रम' रचि परसोपदम् । पृथ्वीरतम् ॥ पश्यन्ननन्द भरत परिरभ्य दोा सामिधिमार्यसमदु संशीहत्ताम् । र 'आमैदुपौ' इति पार 'अगिंगति मति पाठ गपेश्य' ही पाठ 'अतीव वापरणतो नव नगिन दृशन् पनि पाठ ५'मस नपिपति पाठ