पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोऽय सुखोपनमायरामुखाय तम्म पुन सहजभक्तिमताय ।।१०६ ।। पदयन्निति । करत आचंग पूज्येन धीरामेण ला सुख टु जानुभयो यम्प त अत एवं पीकृमि: शरीर यम्पति बहुबरी गर्भिटो विशेषापरानास । अथवा आर्यनमा क्षेत्र नदार अन्तमशाननुभूतयन्त मामिनि रक्ष्मण पश्यन्दोन्मों बाहुन्या परिरभ्वालिय ननन्द । आयत्तसारोना धन्योऽभूदिति गंतुदोष । स्था गोड गोमिनिय रखेनौपाने ररुप मा राज्ये परापुरम । अदररहिवारीला । पुर । समस्या हउ गाड मेरा श्रीगमागमनपान्तमयोध्या न प्रवेश्यानीत्यादि- रूपनियनो यस्य तथाचदप तसं भरताय । सुन शब्दो हादगारकारे। मनन्द । नदी- प्यपानतापर, भरत दृष्ट्वा पर जहपएर्ष 1 गुन्जना परमादरारपत्पादिदमा भोग गिनदन युमिति भाव । सन्ततिला !! अध मरतोऽपि पुरतोऽमिनादितपुर पौरपनिनेन शत्रुमेन सम देवी प्रणम्य अवरुनन्दिनीमुन्मनीकृत्य मावरोधकान्सुनचाद- पानीवानुजादीन्यायोचिताभिरूपच भिरगतिवसिमामनिवत्तमन्धि लोकमयुग्रहालोकानुग्रहीत पोरवर्गममजन्मान विमानगतमेव सबहु- मानमानन्दपचनयदपनीतज निजाश्रमपदम् । , अथेति । अथानन्तर भरत पारसननन पुरपसाराधीन । 'अर्धाना निन आपत्त' इत्यार । जुन सन सह पुरत प्रथमनमिवादिनो नमस्थत पुरुष परमपुराणारामो अमरमणि तबधा त्या देवी ज्ञानन्दिनी पीता प्रणम्य । तथा यथोक्ताभिर्यथाहामिहावाभिस्पचारै । उपर्यावरते क्यान्तात् अप्रल चाइति पियाचप्रलये वार । अवरोपवधूमिरन्त पुरनोमि सहितानगावरोध यूवान् । 'तेन सहति तुल्यवाने प्रति बहुजाहि । 'मतर्थ इति वर। सुमावदा- पीवानुमो मुरीचविभीषणः आध पा सामानरानु-मनौलोस्वरचित्तागया । 'अभूत्ताचे चि' । 'अल चो' रवि दीघ । 'मश्चक्ष - इलादिना सोए । अस्ति पूजित घमिठो सेन ताम् । आमश्रिा सबोधितो भन्द्रिलोन मा प्रजनी पैन मम् । अनु महारोक्नेन जगाकटाक्षानानुराहतोऽपमहपिप- दीत पारख पुरजननिको पन सन्न्मान यथादर श्रीराम विमानगल दिमानारदमेव सबहुमान सरिखमानन्दवन । अपनीता श्रीरामाननादपगती ना उपतायो यस्सल तमोकम् । 'की ना बोपताप' इत्वनर । निज म्पीयमा- श्रमपद ना दमामारसमानासधानमन्मापामास ॥ ___ नत्र च सामिनिसीतासरो शाशरविरतिलोमनीयवात्सल्या 'गवानरसाद इति पाठ अभिवादितपूर्वगोपनिन र माउ* ३ सम मनिलय अगिपन्य नरेन्द्रराजननीकल्प की पाईपीनदायीपाला याबरोध कमान पछि पार' भन्याभ्याचारोरितमामधिपत्रिकाकोलागी पनि पार विचारत एकाने पाठ' 'मनयदपनीनगनपरिअन विमानम् इव पार ३१चरा