पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ चम्पूरामायणम् । कौसल्यामैतिशयित खातिरेका फैकेयीमतिकममनेदपरिप्वका सौ मिघिमातरमपि क्रमादमिवादग्रप्किंजाचरोकनरसनिरताभिरेताभि- वनितामि कलाभि पूर्णिमाचन्द्र इव पयोनिधि चिकाभिरित । प्रतिक्षण परिरभ्यमाणो निर्भरानन्दमविन्दत || संत्रेति । तत्र भरताभनपदे चौमिनिसीताराखो लक्ष्मणचीचासमेत । 'रानाह सखिम्पा'। दाशरथि श्राराम , पक्त लोभपतालतरोभनीयर । पुनदर्शन- Fपनि जनकमिसर्थ । तदात्सन्य हो यस्यास्ता बोत्तल्या म अविवापिटो यहले दु आतिरेको यल्यासाम् । सर्वानर्थमारगीति सनुगनगु समसमानाम- लब । बैसा च गति मेण काममातिरान सेहेन परिष्धका निमपदमपरिपूर्ण सामिनियातरगपि सुमित्रा च जमावानुजमादभिवाश्यकमबैन् । निजावरोकने आनदर्शने यो रसोऽनुरागस्तलिशिरतागिस्त पराभिरेतानि पूर्वोकाभिनिताभिर तमन्त्रीमि लामिरश । 'पला शिडचे पालमैदे पन्द्रासी कल्का का इति चेन मन्ती । पूर्णनाच इस । वीचिकाभिमान पयोनिषि समुद्र इथे युगमाइयम् । प्रशिक्षण परिरभ्यनाश थाराविशयाक्षणे क्षण आशियगाणो निभेरानन्दममन्दा दिचिन्दताभन । परमानन्दभारतान्त रणोऽभूपियर्थ ॥ अशाखिलजेनेक्षणेक्षितरघुद्धहस्पादरा द्विधातुमभिपेचन विन रित गुरोराज्ञया । अनीयत समन्ततो हरिगणेन ती पुन समाइलितमन्धर चिजता गति मन्थराम् ॥ १० ॥ अथेति । अथानन्तर गुरोबत्तिस्मादमा निदेशेनसिल नोक्षणेरशेपरोकोच- नराजित स.नन्दमशेषित रा चासो रघूवश्व दस्य श्रीरामन्यादराहिचारैत विशि प्राचार युजागिपेचा मृबोभिनेक विवागु कर्तुम् । मन्धरा गन्दा गति पिजादा सजता । ससमम प्रवृत्तिनेत्यर्थ । अहाते नृपलय । हरिंगणेन वनरत्तन सनाउलय निता कभरा पायीशासी पलिस्तयथा भवति तदा । तम पाया पतवायोगानबत्तशादिति भाच । रामन्तत् । सकलदिन्य इत्पथ । गीर्ष पुण्यन- गातिल पुगभूयोऽपि । वारपाबारे वा । अभीयानीतम् । पृथ्वी रनम् ॥ अलकत कृतमभिषेकमावरा- दमात्यसहतिमिरवाय राधव. । पुरोन्मुन पुनस्यमानशे रथ मनोरथमच भरतो महारय ॥ १०८॥ स्या सल्यनिराशोनोरेलामा 'अतिम ति पानामपि हाने पाठ ४ "निनःलोकरसनिवान्तान्दरिना ताहाभिरेताबिस प्योदियोंचित्राम नरिक्षण परिरपगाणापि स लसण फेवर मानन्दपुरम वेन्चत रति पाठ ५'जगत्पतेरगि रतिपाउ ६ लेनन् ति पाठ ७'निशर दि मन्थरा ने मना गम्' इति पाठ