पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरकाण्डम् । ३४३ अलगत इति । अा रापलो रवागोमव श्रीरामोऽमासतिसमभिवर्गे । तर नेवासापादिति भार । आदरास्यत्वारा पूति विरचितमभिषेपपाय। मूभिनित सन्निः । अयान्नो जटापटरविचनपूर्वक विविविधिना- हारविल्याम्बराविमिनिमपित पुन पुरोन्मुख । अयोध्यापुरप्रपेशा भगुष मधिल । रपनानदो प्राप। पुष्पक विहाय रथनास्टोऽभूदिय । 'अनोवे' इतन्यास- दीमुहारमा । तथा महारो मामा स प्रत्तो भरनुथ । मनोरम औरामानि- ऐपरूपानेजगाछत्तातिदिगानशे । श्रीरामांभोग परेपूनेयमारसोऽरिजर्य । रुचिरावृत्तम्--'चनुरेह रविरा सभी का धमार ॥ सत्र व सेवाविचक्षणाभ्या अंमलक्ष्मणाभ्यामभितो नितम्यजन परिजनाचारनिरतभरतोदस्तरिमैलनुकालपत्री निचिनोपैदिवनेपथ्य चारराल्वशतामोतारामगहिनीपतिभिरनुगम्यमान प्रचय- मानवतालवकुसुमलाजोपचारपौरपुरधीनदर्मसरम्मचलितमबीर- मणिकापलयाच्चालिता बापमानमाङ्गलि तूर्यघोषणा बैद्योधिक- विषिधावणालमयोचार तगामोटपौरसाचा सोपान्तरगवाह चलिनतंरगीजनेक्षणरेबानीलोपल्दामतोरणानिरामयान्तरानयो- ध्यामाजमाम रामचन्द्र ॥ संत्रेति । कि चेति चार्थ । तनामिनाम्ये चाविदभमायानुरागाव- रस्त पराभ्या शत्रुजलपराभ्याम् । ये निभावन विवक्षित । एमा पेक्षयापि नबुम्यादा निरापद्योननार्थ वा । तथा च महाकविप्रो- लाग नुसैरपवर्षगाण सामानोपनिरलो भरनो बन्द रवि । झांगत 1 उमय पालोरिला । विने जिते च्याने चामरे यत्न सतफोट । परिवाचारनि रतेन रापनीविताचारज़रेण भरतेनोरन मुसि बिएल मन्ड च कुणाम मानिनन्छन यस्सम पोक । विचित्रमावयार मिनिस,नेश । यया सदोपहितेन विरचितेन नेपश्येत दिव्यभूषणावरमाकाविरमापन चार गुन्दर । तया शताहा रथा, माता म, ते जरदा यमिष्टितः यस्तै । हसार सनो रम' इजर । बारम्बाहिनीतिथियिनीषणयुधयित्रभुण- रारावानरसेनाना लुगन्याचबिमाण गन् । रानचन्द चिनापनाना - माना जाना लोपकारो निरसोपी वमानो गचन्तया पिय माते बैतानि टोकार यानि पारदुरोक्दम्बाचि पक्षीनिवडापा सर- रामदाबाद' २"दिभूमानसपटवारचननदि पनि ३' मनित'ही 'तपननपान ५'मानहरजन' तपाङ ६'बहिना' ले चिति । "काक्षा' पाठ 'पौरम' पति पा 'गम चीर दधि पार वाचादिददशदियनराम्' शी पाठ ५मेरो एशक्षावि विविधालदि० २२ 'नरोपमापनेसा'शी पाठ १३ पर्या तपानिधारपति राम