पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ चम्पूरामायणम्। म्मेण सधमेन पलिक्षियकाणावगानमंसीरमणिशचीनत्यन्गुरमाणिकपरशनारद गर्वाचालिटा मुसरिटाम् । 'तत्करोति-' इति सन्तानमाण क । वाचमानानि दावमानानि मालिनूषोणि महालया बानि तद्धोपणम् । राथा पयोधिपविविधर- बाप्पा कर्तव्यावियोधाजनान्दापि धसन्दाना च स्तुतिपाठशब्दाना वा । अपसगये भावणनवाले उमलता प्रचलित सामोदा मानन्दाच ये पारा पुरजना सनाधा परीणाम् । मजल्य' 'वेबोधिन'लन 'प्रोजनम्' इति लन् । साधा- नारगवाक्षे प्रयादमध्यातायनश्चरिता प्रसता गास्तरणीजनेक्षणरेशा सुन्दरी दनअपनायता एल नीलोत्पलादामदोरणानि तेरमिरानाणि रम्पाणि रण्यान्तराषि प्रतोल्यभ्यतरामनि यस्पान्नामाध्यामाजगाम । अविवेत्सर । साकेत समुपेयिवान्स विजयी ससेवितो भ्रातृभि सुग्रीवप्रमुखानपि मियसखान्स्वे से परे स्थापयन् । खेउन्द मुचिर सुनान्यनुभवन्देव्या ते या सीतमा राम पालयति स्म कीर्तिविभवैरामोदिनी मेदिनीम् ॥१०॥ साकेतमिति । वियों बयशील । जिक्षि-' इत्यादिनेगिवल्यय । यद्धा प्रतो रावपिनमोऽसालौति विजयी । प्रशाभामिनि । श प्रसिझो राम साकेतमयोप्याम् । 'सकेत सादपो मायाम्' इसमर । रामपेयिवान् प्रमिए । 'उपेयिवाननाश्नाननूचानध' इवि मुल्ययान्तो निपान । तथ' नानृभिरनुजर्ग- रतादिगि रासेवित मचना । तथा सुप्रीवप्रमुग्या मुनीनयन्प्रियससान्मिय- ग्रहाद । राजाह रसिभ्यपच्खे पदे । किवादिप्रातिनियतस्थानेपिलर्थ । धीप्साया हिर्गव । 'पूर्वादिभ्यो नरम्यो वा' इति विरग्यास्मिाता पेशामाव । स्थापयन्यविष्ठापयन् । तथा देल्या साया सा बच्छन्द ययेन्द्र मुसा पहिम्मी नागभगन् । दानदाचोदना कीर्तिस्तल्पा जिमव सानम्मे सद्धिमिरमोबिन्दीमा- नदवा मेदिता भुव गुचिरमनिपिरसद पालयति म परिमालितबार । 'लट ' इति शृताएँ एह। शाहलावित्रीडित वाम्-'पूर्ण भराजन्नता उजरव बराईल विमोटितम्' इविकणार ॥ अब पनि मान्दवानार यानपूर्वः वाण्डसमाति ओके नाह- साहित्यादिकलावता शनगरनामावतसायिता धीमाधारधीरसिन्धुनिधुलर गङ्गामियकालगुनः । माग्मोजोदितपञ्चकाण्डविहितानन्द ममन्धे पुन कापडो लक्ष्मणसरिणा विरचित पष्ठोऽपि जीयाविरम् ॥११॥ इति श्रीलपमणकत्रिविरचिते पम्पूरामायने युद्धकाण्ड समाप्त ॥ 'राज्य सही पार दिनवैरासेवितो दांत पार सच्छन्द पति पार- ४'या'शति पाट