पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । ३८५ साहित्येति । साहित्य डायनाटपाटकारादिसमुदायल्पविद्या तदादि अनुत्र यामा ता । स्श विद्या अन्म सन्तीति साहित्यादिकावता । संकलभिदारहस्यामिझे- ने 1 अन पर्नेघार यसप्यारावरत्वात्मवंदधिपेशीप्लादिमनिजोदय । रानगर- मवि मामत्तस्याप सवधाचरितोयतसापिटी भूपनाथमान । इपमानाचारक्य- जन्दावतार क । राचसा रीनापरवीर श्रीकुलो गाभरनामा परिडत । धीरो मनीपी ज्ञ प्रात सरमाचाम्पाडत परियामर । स एव सिन्धु सगुन सस्य विधुना कोण नागाधुनगराकरलाय नपालथ । अत एव पिरम्परि- तपक्म् । 'रिधुर्विष्ण। चन्द्रनति' इमर । जाम्बिकामनुना गाम्पिशाभवभूतन लक्ष्मपरिचा मग यायेदुपा । प्रत्यूर्व भोजेन राशोदिनविरचित पभिरीर- कावापिसन्दरगाहाते कारिहित आनन्दो विद्रप्रमोगे पैन तलिभियुत्तरपद- समास । वी चम्पूरामायणार का ये पुनविरचित मणीत पद पणा पूर्ण आण्टो बुलमण्डोऽपि चिर जीयान । राणा दतटामिव । शारविकीवित इत्तम् ॥ पर्नेमा बिदुकानवानि विविश्वान्नारोन्द तातरम- प्यारूप्येयमरणितपरीतोपाय साता । ययन प्रतिनाति दूपर्णीद जायता पर तथापि यतिभाति बन्नु परामस्व अवश्य पुश्च ॥ गेषु प्रतिभाति म यमजगत्तन निशिाइयो दशस्तन राथानिमोनिन्दियाकीर नर तन च । नाम काजीक्षि तन महिला श्रीरामचन्द्र सुधी श्रीमानामा विताइन्दा रघूना पति ॥ इति श्रीमत्परमयोगीन्दनागसेन्वायरसदोहारू दारामा मनन्दिारघुनन्दनकर- गालि इमारन्यवाद मन्द जितनारामावतिय प्रत्र गुनिनवाण्टनावर- शागिन्यमहामुनिगोनावामागचा वयमधापरावारपारिवादप धन्यधर्यवतारा- दरम्पायुवेदामुवनिति विपासारसनामावभी.मय धन्वन्तइन्टरमा सन्लेच गाम्बिवायनरनारायण रामचन्द्रबुधेन्द्रण विरचिताण सम्पूरामायणल्यार यात्रा नाहिलाकिरमारध्याया युट्यान्ट मना । समपन्हायरविता रामचन्द्रयामिता । उपापा श्रीयुद्धकाण्डल पूमा माधिकामिया - ---- सोपच खाने- पोतालाबनरामशरमला। स्पेन सरचावत. मधन्येन विशारदेन विभुना श्रीमोहनापोदो ! प्रारभोगेरित जना महिनादेशने पुन को निपिंग इतनतिना पत्तोऽधि याचिरम् ॥ इति पर काचेत् ।