पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ चम्पूरामायणम् । कौशाम्पालन्यधराशा । तेन नितम्' इलय् । परिवाणनू-' इत्याविना ची! अन्मपुरनयमच्छिपनानाचितमिलदगन्तव्यम् ।। शाम सपितामहल प्रशनाभस्थ गन्तगह- कुशनाभस्तु घृताच्या फेन्याशतमजनयत् । कुशमाम इति । पादाभस्तु । अवारणार्थक नुशब्द । एतान्यामप्स कन्यादात नवसख्यामा पन्चका अजनयदुत्पादयानास ।। कन्पास्ता संनञ्चयौवना कामयमान पवमान प्रत्यारयानात्म स्थापनमन्युरासामवयवेपनाजषमतनुस । कन्या इति। सनदीपना सपूणतारण्या रन्या कन्या रामयमानोऽनि ल्पना । उद्यागनिहारसमय इति भाव । पवमानो वायु । प्रत्याख्यानान् कम पिनधीना , तमभ्यय' इति परिहारादतो प्रयापञ्चमन्युरु पक्षको सन् । 'मन्गुनी बती फुधि' इलमर । आया उशनाभक्त्यरागामवयवैप्वनानव सैटिल्यमामुत । वापानिपतालचदारेयर्थ । तथा ओरामायणे-'तासा तइन्चन शुल्या वायु परन फेोपन । प्रविदय सर्वमानाणि अभा भगगन्न पदति ॥ अब विदितवृत्तान्तेन कुशमाभेन सेन क्षमामेव प्रतिक्रिया मैन्य मानेन चुलिसूनये सोमदेयाय राजे ब्रह्मदचाय दत्तास्ता प्रकृतिस्था बभूथ अथेति । अधानन्तर विदितो विज्ञपिटो इत्तान्त कन्यापेरल्यापाचनरूपो यस तेन । तथा क्षमा यान्तिमेष । गनु धिमित्येवरारार्थ । 'क्षिविनान्यो समा' दलमर । प्रतिमिया मल्लानेन । क्षनेवानोचिता न तु शोध इति नागीभूतनेजर्य । अन शनाभेन लिच्ची शूरु नामम्मुनिपुनाय सामदेवाय योनदास्थगर्वाना- समताय । चरिना सोमदासामुनादिशावेत्सर्घ । वीवो टन्' इति र । अमदनाप ब्रह्मदत्तनाग्ने पो दत्ता मात्वेिन प्राविनादिता सबका भ्यका अतिस्थास्तत्प्रभावत्यषापूर्वरूपा बभूवु ॥ पुनरपि युशनामस्तु पुत्रीयनिगनु सादागाधसत्वाम्माधिस- शामस्मत्तातपादानुदपादयत् । पुनरिति । पुरानाभस्तु पुनर्भूयोऽपि पुनीरन् पुनमात्मन इछन् । आगुण्यार्य गिति भार । 'मप आमन पच्' । मित्र शम्य राज प्रसादादनुमहादसणा- नपादानस्मपितरम् । गाबिगियर्थ । उदपाययदुत्सादितवान् । 'तातस्तु जनव मिता' इसमर । जयपदावति यहुवचन पूगर्भ योङयानितिषम् ।। -.- - १ 'पन्याहात धनाचार' द पार १ 'कुशसमेत क्षमागेच दाते बाहर ३ 'भवानेन' पति पास 'सीमोपाय इति पाठ ५ पदत्ता' इति 1 ६ " पितादार'शी पाठ 'प्रसादालनात 'मी पाठ