पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यालकाण्डम् । ॥ इत्थ दाशरथि कौशिकोत्पत्तिकथानिशमननिराखामयामिनीयामा- नुवन्धो यकसयकसुन्दरवन्धुरेण संध्यारागेण प्राचीमुयोन शोणी- कृतेन शोणाभिधानं दधानेन नदेन प्रचतितप्रेटयूपकृत्य अतनियमेन 'मुनिना सह गङ्गामुपतिष्ठमानेन पया प्रासिष्ठत । __इत्थमिति । भगमेन प्रकारेण दाशरथि श्रीराम बौदियोत्पतिापाया विधामित्रोदसोपारयानन्य निशमनेनाणनेन निरायाम भायानरहित । वीर्य इति यावत् । यानिन्या निशाना यामानुवन्ध पहरानुत्तिर्यस्य म तयोचा । यथा अवगजानतकातहरपारवश्यात्तचितरप्रतीयमाननियाम इत्यर्थ । 'द्रौ यामप्रह समी' इलमर । तथा पन्धुम्नवस्त्रद्वन्धुपुष्पान्छनामन्दर रमणीय सहपुर

मनोज शेन सध्यागगेपा सध्याराग्यता । अरुणोदयवशाहो हिलायमानेनेतर्य ।

बन्धूयो बन्युनीक 'इलनर । प्राचीमुखेन पूर्वविम्भागेन [ की शोणीकृतेनानु ' रजितेन । खसानासादितेनेलर्य । अभूताव च्चि । भरय च्याति सौ मीण इलभिषन नम दयानेन पारसता । दयावे तेरि शनिन् । नदेन पासारविरोपेग करणेन] सोप्पर अपुण्यप्रयाहजनेस। हास्योतनों का प्रला- कबोतसो नदा नर्मदा दिनेलाहु 1 भणन्नर तापे । गमी रस्तातरणे सगे इसभिधानाव। प्रवततापपलो विहितप्रात नानस यावन्दनादिपिल्लवनतन्त्र सन कृतनियमेन पिरचितानुष्टान्न मुनिना मह वागनेग मारम् । 'साक सना सम सह इत्कार । गड़ा भागीर खीमुनिष्टमान्नानुरारला पया । गजापानमागत्यर्थ । पातिरत प्रपती । 'समनपरिम्न सामनेपदम् । पोजन हतीयानिधने प्रमादिभ्य परार सानारतीयोपपनि । समैन भावतीतिवराजापि पावरफ्ल्पस्य प्रती अमानवावर्गकरणोरष तूलीयेति भाग्यमार । यार पारि दाग-दागिणन प्ररणा' इति । बन्धुवान्मुन्दरेनोपमा । गोणीतेनेलन नदस्य खमाल विहाय पायीनुपरागहरणोफेलापारगर । तद्गुण जागावग्यौरचाहति' । इति लक्षात् ॥ जाजानपावनझीरा वृषानन्दविधायिनीम् । श्रुतिमणासी सोऽयमापगामाप गामिव ।। ५५ ॥ माजानेति । सोऽय चौराम अानपावर समायराम भार नीर याताम् । 'ल भागीरथी नलम्' इति वचनाविति भाव । आमानपान मभावे रूट । अधया बनाना सगो डानम् । 'उम्प र इषा | भा समन्तात् । बहिरभ्यन्तरे पेलथें । जान जनसमूह पानयति कानपानाम्या पनिधीपणेतीखाजानसावन क्षीर यसाना तोलान् । दोर समानौरदुम्भयो' इति रोमाग । मनियमादिमि- 'निशमनन निराधामापानीमागून' पति पाठ' 'वानपुरेण इति पाठ ३सालणे शीर' इति पाइ' ४'दपने कति पाठ 'प्रत्यूपत्व पनि पाऊ