पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ चम्परामायणम् । भने आनन्दन्त विदधाचीते पानन्दविवादिनीम् । तीयविशेषमाननियनादिकमंग ति श्रेषसहेवपन शास्त्रप्रति ब्रह्मानन्दशी मिसर्व । यद्धा नृपाणामानन्दगुनम विद पाशीति तधीकाम् । धनादिमितिकारी मिल । रहा पानानन्द द विदधाती तथी ताम् । समस्लभमनिकहरद्वारा निरनियापानन्दानुशागनीशिलप । 'सूप स्वाहास धर्म सौरमेये च शुरूजे । पुराशिभेदरी शुक्रया गठियोरपि ।। बाद निध । 'करते उपमे उप'इसमय । श्रुतिप्रणयिनी शुरैपरिचिताम् । देदपतिर वामिव । सितासिते गरिवे या सगथे' त्यादिश्रुतिप्रसिदत्वादिनी माव । 'प्रमर स्मात्परिचने थामाया सौह देऽपि च' इति यान । अथरा तरासगरधुममध्य मिमि जान दीमिया । 'श्रुति श्रोने तथानाये भातीया ओनर्मनि विध । अा सगूढ आपम् । सदाऽश् । तेन गच्छतीच्यापंगा । 'अट्रपि रयते इति उप्रदाय । उपपदसमास । ता भागीरथीम् । लघणात मिस आप अप । षमिव स्थितान् । मानुनिव चिन्ताम् । धेनु दीग्नि-वाम् । आगान पपानमानन्द झीर दुग्ध पसासाम् । स भिणानन्द विदयाकी रातभर वाविशी तमोक्ताम् । धुतिप्रणयिनी श्रुतिसनीम् । तत्कापानिलम् । भावादि वापर मिता पदानि' इति शुला बेदनाचरे घनत्वेन निरूपितरिति भार तथा या मामधेनु मिव लिक करशी कानभनुम् । शाजाजपावनक्षौनिवि समाचार । भूषस्थ शरम्य 'पासनी बना पा इखमर । विष्णोर्स आनन्द पिदवासि पानिम्तायदोर उत्पादित तमोक्ताम् । शुद्धिप्रणांपनीम् । 'चलो कामधुरमवी एखादि तिमिदाहरणीया- मेलयं । राधा मा भुमिव स्थितन् । पीरशी भुवम् । भाजापानी राम् । गरपुण्यती धाराशाय । गदा आनागरावनानि सत परितानि वीराणि क्षीरखेन परिणतानि रामहोपाभारुर्विषन्नानि यस्यानाम् । ' तारपरिणामिनी' इति विष्णुपुराण । पूर्व रूपधारमालस्वास्तवा अधाचादिवि भाय । अना प्रमाण पते-'दुग्धा पुनर्दियगुवरा। महौषधीच भासन्ति रशी विनिधानि पासव रिगवानाचीवेग्धा मेरमशागले ॥ इति । बाधिगतीसमाजानपा बनल स्पतिगिद पुन्यम् । कामव पत्याइविड । रोजरो रो पुतिबर सर्वशव भूता पर'सी सहयनामस्तोते । रामानन्द बिदवाति पत्नी यति रायोगान् । विष्णुपनी मही देवीम् इति भुते । श्रुतिप्रविनीम् । 'मेदिनी देवी मारा' इत्यादै विपतमायामिलना । तता मा भारतीमित्र स्वताम् । कोशी भारतीम् । भाजग्म साबमाणामधापना कारवर्गव क्षीरा । 'अनिर्माणपक ' इत्यादिपहोंगोऽप प्रयोग । वसा और वीरकपना मतीति RTI करिता प्रथम नपावध पक्षीरा पताम् । क्षया पुत्' इलादिचाजानपानशम्यस्य पुष शाद । भरथेष्ठत्वावमखरूपवाना सोनमा सहानन्द विपाति पानीमैनेति सभोक्ताम् । विरिचिपनी कमला रानस्मिटा सरसधी सझनु चादि मे सवा दस्यदे- मचनादिति भाप । अतिप्रणविनीम् । श्रुतीत्युपलक्षणम् । श्रुतिरगावीतिहरू पुराणाय मादिरूण परिघटामित्व । 'गौना दिले बोलें ऋदनेदपिमेहरी । संतु सादिधि भारल्या भूमौ च सुरभावामि ।इति केशव । तदेवमुपगनेये