पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1000 पालपाण्डम् । पाथम्यापमान, अपवस्वाचनपत्रिवभेद । बन ऐपम्य शुगविषयतपासनवेन राबर सरमायकवाडुपमा निगोत्थापित प्रचनाप्रत तोऽयमिसरररर्चस्वकार । एल च पूपमःया निदिपयन्वप्रसहाल्पप्रतिभोत्यापिनेयमुपमवेतन्ये ।। - अथ भागीरथीकथा श्नोतुकामाय रामाय भगवानिदमभाषत । अथेति । अथाननार भारिधीमा मन्दाकिन्युपारवान श्रोदमानित चमोऽभिल्लयो यस तसै । 'तु काममनमोरपि' अनि नुमुनो मकारागेप । धारामार भगवान् । 'उसत्त बिनाश च मतानामागतिं गरिम् । बत्ति विद्यामनिया च ख वान्यो भगवानिति । इत्युकलन विवामित्र इद बदमागम् । गहाइनरप सपनपर वचनचिलर्ष । अभावव कपान् ।। अध चतुर्विाता महराएमैन इन्दसा मन्दाकिम्युत्पत्तिकार वस्तुमारभवे- पुरा मनोरमा नाम मुमेरोरभवत्सुता । गृहमेधी तयासीचमावती पराभृताम् ॥ ५५ ॥ पुरेति । पुरा पूर्व मनोरमा नाम । मनोरमैति प्रनिल । मुगरौ सुता मैरकम्यवा । 'मेर मुगरदगाड़ी रत्नमानु मरालय 'इलमर । सपा मगोरमय -परिग्रहान्तरव्यवन्दायमेवकर । घराता नः पता पक्ष्तमार्थभामो हिगवाम्यूट मेथी गृहस्थ सतीत् । तामुपयेम इलः । निर सुगमे' इति धालोलान्छा ये मिनि । परंग लगन्दो पर इलथं 1 अनया "प्रजापतिरश्वमेधमत्तनत । यो मेभावालभ्यते । आशासना मेधपतिभ्या मेधम्' इलादिदो पर्शनामोधशब्दो याचवचन यथा त्वमेव चिन्मेप' इदिनन् । 'पारेप्पपि गृहा'उमर । नपत्या सह मेधो यस्यति गृहमेधी । रावधनीलादिवर्मधारयापपि मवर्षाचावय १३ कन्याद्वयममुप्पालादेका मन्दाकिनी तयो 1 अन्या भगवती साक्षाचन्द्रचूडकुम्बिनी || ५६ ॥ कन्येति । नमुष्य मनौरगानामित कन्याद्वयमामीन है की समुपले इल्वयं । सो वन्मयोमध्य एका आधा भन्या मन्दामिनी र नाना प्रतिज्ञा भूपिवर्ष । अन्या दितीया कन्या चमझगवती प्रत्य परमेश्वरी । चन्द्र चूहद्धन्विनी दशेजरभार्या याचीदियः । भपिण्डदीवरपारेनहाभिप्रायेणेला लिनुपदाभिधानेनोपामिनपणाल्यम् । 'भाशे जाशय मुभूति द्वारा मार्ग कम्बिनी' इत्यमर ॥ सा नदी त्रिपुथा रवा चाकलोसमनीमयन् । तपस्यन्ती गिरिगारी देवाय महते ददौ ॥ ५७ ॥ सपा जि पार २'तु' मेनना नाग' इति फल