पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । तामिति । विबुधा देयता नहीं माना लगाया याचापूर्वक हिमनाने नौगामाप्य नामदोर खलोकम् । 'आगशे निदिचे मार ' इलमर । मन्त्रीनयन् प्रापयामानु । अत एल खर्णीति प्रविधि । नयण नपुपमाहसरे यार- दीर्घश्व | मीययोहरतेश्च द्विकर्मवता । तथा विशिमवाखपम्पन्ती तपश्चरन्तीम् ।, ईश्वरपरिगहनाभायमेनेति भाव । कर्मो रोमम्बतपोभ्पा चर्तिचरो' इया- अलर । गौरी पार्वती महते देवाय महादेवाय दो भायात्वेन दत्तवान् । 'क्मणा यमभिप्रावि स सप्रदानम्' इति सप्रदानलाचतुर्थी ।। एपमन्ययोवृतान्त सोपेणोक्त्वा तत्र बाहुपैक्षितत्वान्न दामिनीरतान्तस्मादो तम् पेक्ष्य सूचीन्टाइन्यापन गौरीतान्त तवदाद-शिवओरल्यादिपवभि । शिवयोर्युक्षुतोवार्य रेष्ट्वा धान्या समर्पितम् । पायक प्रतिजनाइ देवरेनुनाथित ॥ ५८ ॥ शिवयोरिति । शिया च विवश्व शिवो तो शिवयो पार्वतीपरमेधरयो । 'पुनान्सिया' इलेक्शेष । गतोनिझुन:र्गतत्परयो रातो । धान्या भुरि सम- पित निक्षिप्तम् । शिवेति शेष । पार्वत गर्भरायल्पम्पमानमहाभूतप्रमीलदैवीय भुमि सारएनेति पार्धितत्वादिदि भाव । वीर्च रेती दृष्ट्वा देवरिन्दादिभिवरनु- नाधितालगेच तगणिति याचित सन् । 'नाथ यानायाम्' इति यादो कर्मगि क ' पावकोऽप्ति । प्रतिजग्राह खीतवान् । अनपत्यानथामान्वटुमार्यो च मेदिनीम् । अकरोदम्बिकाको पुत्रालाभसमुभव ॥ ५९॥ अनपत्यानिति । अयानमार पुनालभसमुत्र पुत्राप्तास्तिनितोऽम्बिा- मोध पार्वतीयोऽमोन्देवाननपसागपुनकासाथा मेदिनी अव बना राहा माया साकरोत् । घोपवशाराघा शापेवर्य । तेषा खप्रभावघातकवादति गा । तथा रामायणे--अथ शैलसुता राम निदशानिदमनवीन् । यान्चुरशपरावा कोषसरकलोचना ॥ समाभिचारिता चैव समता पुन्नमाम्यया । अपत्य देणु दारेषु नोत्पापयितुमईय। एवमुला मुरान्स शाप पृथिवीमपि । अपने नेक्स्पा से शुभाशं गमिष्यसि ॥' इति ।। अब सेनान्यमिच्छद्भिरक्त सग्रह्ममि सुरै। वहिरहाय जालन्या न्यपिञ्चद्रीयमेश्वरम् ॥ ६॥ अथेति । अधान तर पहिरमि । सेना नरवीति सेनानी सेनानायक । 'सेना- भीरभिभह 'इलामर । नयो विम् 1 त सेनान्यामिनि । घरकासुरसारायं मिति भाव । रागमगियादिगि मुरेरुको जादग्यासतनिश्चिात घ्याइत गन् । अहाय सविवि [ 'सारनाटयशसाहाय बार मञ्ज सपदि हुते' समर । ऐश्वर 'युजत 'ति पाठ ४पाधि पाउ २ 'इत्वा पाया पति पाठ मोप'शी पार अनुमोदिव' हा पाठ