पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यालकाण्डम् । मीवरम सान्ध पोय तेनो जोरपल स्त्री जागवी तस्या न शादिन्या न्यपिवत् मक्षिप्तवान् । सापि सप्ताचिषा क्षिप्त तेजस्तद्वोदुमक्षमा। हिमवरप्रान्तकान्तारे नान्ता चारवणे जहौ ॥ ११ ॥ । ससि। सा गाठल्पपि सार्चिा पांदना । 'सप्ताचिगुना शुष' इलर । क्षिा निक्षिप्त तदेवर सेडो धीर्ष वो चारपितमक्षमाउसमा । सत एव भ्राता सिता सवी हिनवानीबानटार नाहिनमधरनिकटदिन यमरण शरनचर वन तन नहीं तस्यान । 'प्रनिरन्त शर-' इमान्दना बननगरस्य गन्यम् ॥ तत्राभूकृत्तिफाप्रीस पोदारदमुग्नाम्बुजम् । सारकध्वान्तवियसि सब पापमातुर मह ॥ २ ॥ तवेति । तर शरणम्ये होसमाना वन्यन्नदानाय ६ प्रेरिताना पणा मातृणा प्रात्य पारतोपार्थ पोदा पनि प्रसर । "सरवचने यार । आहारे पादुर्ग- का मुखाम्बुजानि राजभरानि सरा तत्तोन् । सामवपम्पेन वन्यमहणार्थ रहीलमुलपमिल । अत एल पण मात्रामा पाप्मातुर । 'पाप्मातुर शपियर' इलमर । 'मातुरुसरयासमदपूर्वाश 'इसम्मलेन । उमारवान्त,देवा । तारसारकामर एष पन्त विविर तद्विध्यसयनि नाशयति तरवान्तविपति मरमैन । शुमारसाभार) । सन् आवम् । 'डेशे धाम महो विभा' इयमर । रुपराकार ॥ अध बिपद्मावतरण प्राताति- वैविध्य भूयता वत्स सरितत्रिदिवौकसाम् । यथोक व्यममन्या देवताया दवावरे ॥ ६३ 11 रिध्यमिति । है पन्म आराम । भादरातिशयन मयोधनमेनन् । त्रिदिव म्यन ओव स्थान येपा ते निदिवापतो देवापा सन्धिम्या सरिज । मन्दा- दिम्या रबर्थ । अपरे याचे यथात शास्त्रविहित इयत इति हत्यमाज्यादिवमधम्ला देखनाया श्च । अपारवेसम । विध्वनिमयरत्नम् । गमा काममाननिही दोष । भूषतामाकीलाम् । मदनीयमाई पत्याक्षिणानिरपेश हम्मापि वर्षियभवादिनि भाव । उनमालबार । एतेनासमाजवादियुफलाध्यतामा सून्यते । तदेव विपृणोति- पुरीमपोष्यामध्यास्त साविन सगरो नृप। केशिनीमुमतिभ्या व लडितप्रथमाथम ॥ ६४ ॥ पुरीमिति । सविन समिमोक्षा शिनीहमतिभ्या पनीभ्या राक्षस- प्रथमाधमोऽविकान्टनह्मवर्य । गृहीतगृहस्थासम इयष । सगरी नाम नपो . 'सौद्धपक्षमा नही पाठ