पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम्। राजाऽयोध्या पुरीमयोध्यारया नगरीमध्यास्त्र अधिष्टितया । अभिदिस्थाणा कम' इन मत्वम् ॥ स पुत्रीयन्सपीकस्तपस्तेपे समा शतम् । भृगु प्रीतमनास्तसै दही दायाइसंपदम् ॥ १५ ॥ स इति । स सगर पुनागात्मन इच्छन्पुनीयन् । 'सुप शात्मन क्यन्' पान स्मन् । सह पन्नीया सपना' सन् । 'तेन सह-' इति तुल्लयोगे बहुनाहि । 'न तश्च' हवि क्म् । शत समा शतसर सामन्यन्नरान् । 'सवमरो कमरोइन्दो हाय नोऽत्री दारतामा 'इलमर । 'कालावनोरलन्तंलयोग' इति द्वितीया । तपतेपे । तपश्चरणनपरोऽभूदिखई । रागुमेहषि प्रीतमनास्तामा सान्त वरण रान् तस संगराय दायादसपद मुतसपत्ति ददा दत्तयान । दार विदयमानाति दाबाद दात विमइ । 'दायादी गुतवान्धवो इसमर ॥ पुनगपत्तिमेवाह- असम सुत्त लेमें वैदर्भी केशिनी तयो । पष्टिं पुरसहस्त्राणा सुमतिश्च यायसी ॥ ६ ॥ पसमक्षमिति । त्यो रापुन्यीमध्ये विदर्भस्य रासोऽपन बी पैदौ । 'तम्मा- पवम् इयण । हिमाणन्-' इत्यादिना सीम् । चिनी ज्येष्ठापसमक्ष नान गुन भे माता खमनोरयानुसारगति भाव । तथा यवीयसी शीटा। वादादीयानि 'स्थूलपूर-रखादिना पूर्णगुणगाविपरलोपी । 'उचितश्च' विगै । मुगतिश्च पुनगहषाणा पष्टिम् । परिसदलल्यान्पुनानिलथ ।मे। पूर्वबहाव । तत पारतोधितेन भनिनापुनपक्ष पष्टिाहसमस्यारपुरपक्ष च निर्दिश्यानयो भो वा शोऽनिगत इति पो बहुपुउपोषणासमर्था रेशिन्गेजममहाचकार । अन्दा वन्यमिति थारागायथथानावराधैया ।। असमझसचारित्रमसमवर्मपोह्य स । आरब्ययमेष सप्तमुञ्चत तुरगमम् ॥ ६७ ॥ असमअसेति। स सगरोडसमसचारित्र पारगोपद्रवकारित्वादसाधुचरिण- पत्तमा रेशिनीवनपरपोय त्यक्त्वा । गुणगृया ल गहात्मानो न पनपातिन इति गाव । बस्यति च-सिद्दार्थको महामान्यतत्परिलागमनीव । सरयूपावि- तानेरूपजामारणतरणान्' शति । आरम्धत्यमेष उपकान्टाश्वमेध सन् । नुरग- ममधोधीपाश्वममुग्धत सत्तायाम् ॥ कव्यावयपुपा सोऽयमझारि हरिणा हय । ततस्त नष्टमन्वेष्टुं सौमतेया प्रतस्थिरे ॥ १८ ॥ ऋष्यादेति । सोय होऽधमे आव नव्यादवपुषा राक्षसवैपधारणा | हिमाल्ये कति पाउ 'अभमागम्' इति पाई ३'अपास्य पनि पाठ