पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बालकाण्डम् । ५३ 'राक्षस कीपर कन्या इल्मर । हरिगेा । हरिर्वाताईचन्नेन्द्रयमेपैलम रीचिपु' इति माथा । अहायपात । रूपनगभयादिति भाव । रते मी छन् । 'भावत्रणो' इति चिम् । “चिगोल इति लम् । ततस्तदनन्तर नप्तमापदन्त मधमन्येष्ठ परिमानि सुमल्पा अपलानि पुमास खामतया पटियालसख्याग सुमतिना । 'हाभ्यो ह' इति दक् । प्रतस्थित प्रस्थितः । पिनाशयेति भार । 'रामवरभ्य स्त्र' इला बनेपा ॥ सर्वे सपर्वतामुपी खनन्त सगरात्मजा । बहसझरितभ्यान्त नागलोक नखामुभि ॥ १९ ॥ सर्व इति । संघ परिसहनत्तस्याम सगरा मगा गगरफुना सपना सारण- मुबी भुव सतनावदारयन्ता सन्त नसाभिनखनम्निमिनापक पाता शनरि- तत्यान्त विध्वनिराधकार, चकु । सामप्पी विविख नावाराभादरेव पालापर्यन्त भुनमवदारणाम सुरिलयं । 'अधोभुवनपातल दसिम रसातछन् । नागलोर' दयमर ॥ त एते सासा टीप्ते तम स्तोमममाथिनि । कापिले ज्वरने वीरा लेमिरे शलभोपमाम् ॥ ७० ॥ तदति। एतरा त मगर सुमारान्नापना नानियमोपजायादेवमणा है जवलिते अत एव तम भोम अन्धकारपरक गाडीनान च प्रकरण मम्नति नारायसीने भक्त । दान्छारा लिनि । कपिरे पपिलमपिहोणानतीपय विलो तन्धिान बरने योपाना गल्भोपमा गल्भसहाय रेमिरे प्रा । क्पटनावपतुना मरे देण पातले पिरनिकटनिवन्ध रचा 'अधारय तन्ध'दनि त बाधयन्त मो सगरकुमारा हौपानलेक भस्नाता इलय । असमअसुत पौत्रमशुमन्तमथात्रवीत् । सप्ति हत्या समाधत्ता सप्तवन्तु भवानिति ॥ ७ ॥ असमत्ति । अपानम्तर सगरोऽमनलम्प वेगिनातन्यम्य गुमिगुमन्तम- शुगन्नानक पान प्रलनवीगाव । निमिति । भानमप्तिमधमेधीयहप हवानीच । 'माजिवावगप्रदहसन्मगाशप' श्लमर । माभिर्गायच्यादिभिश्छन्दोमितपत इति सहान्नु (गा तन्तव सम्बा यस्पति वा स्वतन्तुरश्वमेघऋतु । 'सतनन्नुमब स्तु'हार 1 "वित्तनियमि-' इलादिना आनादिवस्तमु प्रत्ला । त समाधणाम् । ममागविजय । अम्पमा महानना भूमादिति भाव 1 'शेष प्रथन' इति प्रथम ॥ सोऽपि गत्या निर तत्र दृष्ट्वा भस्मीतान्पितॄन् । साश्रुस्तेभ्योऽर्जलिं दिसुश्चरल्लमे सुरगमम् ॥ १२॥ बारित ' पनि पाठ 'खोय' शो पाठ जसम्' इति पाछ 'चिराई पति पार