पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम्। सति । सोऽनशुमागपि निक पातदार या न वि भन्माचताकि ग्वान् । अमुन्तलाले यि । 'अन्य व दक्षि दीन । पितृपिरास्था भीयान्पोम यादृष्ट्वा साक्षु तृतरोदाता तेभ्म पितृन्मो जालिं तर्पणानि दिउदानुमेर सन् । दाते जन्तादुत्ला । 'लन मीना-' दनादिना इचादेश । 'शन रोपे स्पागम्य इलाभ्यामलोप । परन्ग वस्तुगमधमेश्रीगाव मे प्राय ॥ मातुलो गरडस्लेषामेन तपैरमप्रवीत् । गजामिहानयायुप्मन्नैपामेपा गति परा ।। ७३॥ मानुल इति । पा समतेवाना माधुरी भानुभाता । 'मानुभांता नु मनु' इत्सना । गरुडो र मानन पाताल एनमशुमन्त प्रक्षिवमनेन प्ररेणापवान् । परनदारुविशारायघनाच भगिनेवाय तरणोपायमुपदिशेजष । दल मित्र योनि । है मायुजन् इत्यादरादामदाणम् । गक्षा मन्दारिदोई पाताल मगर प्रापन । एपा गहा एषा भस्माताना सामनेपाना पर गति । परोनापिन । तम्भतिरेकेण न वश्चितरोपापोऽन्वति भावः ॥ ततस्तनपवृत्तान्तं श्रुत्वा रन्धतुरगम । समाप्य सगर सत्र पुनशोकाहिचं गत ॥ ७॥ सतप्रति । तनखरनन्तर सभी धनुरगन प्रामाश्वमेधीना सन् । अर मतानीतावादिति भाव । तनयाना रत्तान्त पिनाशपा- शुडा । भमन्नुअदिति वेष । पाता अतितान्त' इसमर । सतम्बगेपशग समाप्य निबर्ख पुनशोका- सुनगाजनितमोकाइनोचि सर्ग गत ॥ अधाशुमानय राज्य चिराय परिपालयम् । दिलीपे न्यस्तभूभारस्वपस्तेपे हिमालये ॥ ७५ ॥ अथेति । अथानन्तरमग्मायुमा । राज कर्म राज्यम् । पुरोहितादित्वायनाम- लय । विराय र निरकालागिसई 1 "चिरापचिररावर पवित्रस्नाचानिराधा' व मर । लिभविषदिल्पकमान्ययमेतन । पारस याचारलरन् । तन्दो दिन दिवस नानि स्पुन न्यखभूभाये निक्षिाभूपत्नस स् । हिमस्याल्य स्वामित हिनास्यसिन्टिमव पर्वते पस्तेपे । मामा भूतावारणार्थ तपश्यतित्परो:- भूदिल । 'ग भवति पुराचे सर्वतश्यो गृहीम' इति खदाचारपर्यरचिजनम्य नपो न गहानमन इति तत्पम् ।। दिलीपेप विच यात भुत्वा तंजगीरथ । अमर्त्य सरित रतु मेने मयंतरगिणीम् ॥७६ ॥ दिलीप इति । बिहामि दिय पाटे खग गते सति भगीरथी दिलीपनो दत्तम् । पितृतर्पणार्थ सरन्तमहामन्त भविभाडेगोन कुत्तारामिवर्ष । धुवा। १ अच्च पर 'पिलिकान दुगनीविश्वे मदिना नविय पनि पथिक चित्पाट