पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चालकाण्डम् । अनर्वचरित सुरनदी मसतगणी मानुषनदा कर्तुं मेने । पितृतर्पणा) रुदी भुवमहत्तारयिमुनोतिडागिलई ।। ततो गोकर्णमासाद्य तपस्यति भगीरथे। देबो देवापगा चोदुमन्नमस्त दयानिधि ॥ ७७॥ तत इति। ततनहन्दनार मदीरथे गोगार परितक्षेनमासाद्य तपम्पनी तपश्चरति गति । देवपनादामिति भार । 'बर्मणो रोगन्धतपोभ्या धर्तिचरो' इति मपन् । ता निरवधिपरखु सपहाणेन्छा तस्या निधि । दयासमुद्र इत्यध । देषो बोक्रो देवायगा मुरनदी बौद्ध शिरमा पारमिगुमनामस्त मशीलतवान् । अनुदानत्वादिप्रतिषेध । अघ यमापतरण पुल्पना- अथ वीचीचयञ्छश्चदिगन्तगगनान्तरा। शशाङ्कशहसभिन्नतारामौकिकदन्तुरा ॥७८ ॥ अथेति । अथानन्नार चौबीरवत्वरगरम्परामिश्कयामा-दित दिगनापग- नान्तर मभोऽन्तराल च वसा रा । वारश्चन्द्र एव शखम्तेन सभिजानि जगताने तारा नाजायैत्र मासिनि गुक्तानणयवदन्तुरा यहा । 'दन्त जनत उरच' दादरच् । 'नभवन भ वारा' हलमर । स्मारकर । तरपाकएमातपडतुरगायासितारणा। फेनच्छरस्वमातह्नमार्गणन्यप्रवासया ॥ ७९ ॥ तरगति । पुनलगरामानार्गप्रवर्तिदा ये मार्तण्डतुरमा सूर्यरघाधाखेगा- यानित पुननिमार्गप्रवर्तनकेशन्तोऽरय सूर्यनारनिया सा । 'सूर्यस्तो- रोऽनूर' इलमर । तथा फेरिण्टीरम-लंद आ-छादितो व समाता रावततस्य मागेपेऽन्वेषणे कपय मान्नो पासपो यस्पा सा। 'डिपडीरोऽधिप फेन' इत्यारोप । ऐरावतल शुभ्रवन विविच्य ग्रहीतुमशक्यत्लादिनि भाड । मत एप सामान्यालकार । 'सामान्य गुणसाम्पेन यन यत्यन्तरेकनाति पाणान् ।। आषि शाखाशिखोयनन्दनदुमकाणा। एकोदकनभोमार्गदिड्ढदिधलेश्वरा ॥ ८॥ आविरिति । पुनराव लाश दाभाभि शाखामि पापुष्पादिभिरभिर यमनुमेय नन्दह्रमाणा मन्दारदिक्षुरदरोगानतम्पा कापणं विलेखन अम्मा सा । अनुमानमवारत-श्य मन्दाकिन्यारान्दनमा भवितुमईनि । रात्पुष्प- पपीलितत्वात् । या भग सा नप, यथा गोदावरी पेपरच तिरेकी । अथवा कापियामि सासाशिमामि शाखामस्नेयनन्यूटनीय नन्दन माणा वपामाक- पैग सम्या सा । प्रकाण्डाना जलनिमनत्वात् लक्ष्यमाणा घामानौरप्रेक्षणीय- नन्दनगोयादिकेदएँ । तथा एकोडर केवलजरातो नौमागों यथा सा । आर 'गाय' इति पाठ