पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पार काण्डम् । अति । भगीरपतन पूर्जदिण्टागहरे ना नदी गम्दानि नौमाननटोक्य -विध कामोरेवमानिन्यायरिशीप प्रजटो मोरधो गवाणकरणम्पो यस स तथोता रान परमेवर महादेव गुमाल स्तुतवान । गाया पुनार्यगाथमिति भाग ॥ गङ्गा सप्ताहतिजीला न्यपतहरमूर्धनि । तेन स्तुत्या प्रसनेन शिना चिन्दुसरस्यपि ॥ ८५॥ मने सि । स्तुण भगीरपकृतलोत हेतुना प्रश्न प्रादाशिगतेन छैन परमेवरेण शिप्रेरिता गन्ना सा आकृतय सोतारी यला सा तथोक्ता जाता रनी। एपचारासनातन हिमवान गहेतेति गजा रामि प्रपाटै अतः सगीपर्ण । भरतीति धर पत्रत । हिमगनिसर्थ । पचाय । 'अहाधरपता' इसमर । राम्य मनि मिसरे न्यपनन् म पात । अब बिन्दुसरनि विन्ससेनाममा रविशेषेऽपि न्यपतत् । अवेद गमायणावरदम् । तन-गगनास्टारगिरातो भरणिमाश्रिता' इनाबमानसैव कचनाद्धिमयन्मूर्ति पायाभदाय । दमा । 'भापतसरमधनि' इति पदविभाग मृत्वा मारणाने नयागरुक्तपदोपापते । ओ चथाभुतमेव पुतमित्युपपनाम । रोिधारिहास्तु-शिर मात्र खपट गतिशिरता क्षितिपरम्' इवि भर्तृ-रिलनना पुगपान्तराचापि नेपालमतिषस- अग। 'मा सप्तशतिजाला न पर हरसूनि' इति पदे गड़ा हरम्वनि पर गशालिन जाना 1 अपि तु तुला प्रसतेन परमेश्वरेग मिन्टुमरम्पपि शिमा गती रप्ताद्धति- नाना । सप्ता जटायुक्ता भारतिर्यम्पा माद कन, अन्यन तु सहप्रमाग आकुल्य सम्पानि मासा तपोरेशर्थ । अपारस्तु विरोधाभग पानुपाति । एयमधापने न कोऽपि दोप इति प्रतिभाति ॥ वासु माची गतास्तिस्तित्र प्राचेतसी दिशाम् । अम्बा पितकियोयुनभगीरथपथानुगा ॥ ८६ ॥ ताविति । नाग रात गजानु निस्रो दिगोप्रभूनो गा। प्रात्री पूदित प्रति गना । सि मुचनु प्रभृतय प्राचेनी वारण दिशम् । नीचामिलाय । ग। । अन्या जशिष्टा महंगी गा पिचिपाचा पिनार्पण उद्युतीय क परिचन्न । भारतम्य पदा भगीरथपथ । 'पूर -शादिना रामामा । तननगर सनुभूत बाताति तोका । जातेति शेष ॥ सैषा भागीरथी जसो सत्र समावृणोत् । ना रस पीत्या तत शान्तो जही श्रोनेण चर्मना ॥ ८॥ । सेति । रोपा भारपरसी भवारपल्यानत्य स्रा का कोईने मनन यज्ञबाट रागोत् सान्तावनी 1 रान झवर गनदार स जम्मा ममा वा नि नर- जनावरानिककोपालपीय नी शन्तो भगीरयनस्नुला प्रति सन् श्रोनेण वर्णना भानस्पेन मारण नहा तसान 1 मूषत" इडि पार' अचानमार सानुगा ति पाठ च- रा.