पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ चम्पूरामायणम् । तया तदिन्या जाहन्या पापयत्रिदिव पिन् । भगीरथ पुर पाप परिपूर्णमनोरथ ॥ ८ ॥ तयेति । भगीरथलया नहोरपत्येन जाब्या । उत्तरीला तस्यापि जनकनन्दिर निदा । टिन्या पाहया पितृलापिलानामस्मोक्तामांगतेयादिव खर्व प्राप। गजा पानाला भस्पारास्पितलापागम्य बरारजनितपुण्याचटार्गलोकनिता तिनधारमा । लामोतन्त्रात्यत्तरिख । 'गनिवुद्धि-' इत्यादिना अधिकई वगन्यम् । तत परिपूर्णमनोरय सन् पुरीमयोका पाप प्राप्त ॥ श्रय दाशरथिरामणितभागीरथीकयस्ता सरित विल्हय विशारा विलोक्य पुरी कस्पेयमिति गाधिनन्दनमपृच्छत् । सोऽप्येवमपोचत् । अमेति । अथानन्तरमागिता विश्वामिनमुनाकुता भागीरथ्या क्या उपा रया । येन म तोक्तो दाशराम श्रीरामला गरि भागौरी दिल तीर्जा दो विशाल विमारा पुरी चिलगाव इस पारेष्टयभाना पुरी कस्य रामा रागिनी सैरगामिनदन गाधितमय विश्वामीननन्छन् पृष्पवान् । स गाभिन योग्य वयमाप्रपारेगावोचयन् ।। तदेव गित पुग सतु सुरासुरगणा सुधानिमित्त मिथोविरोधे प्रवृत्ते भाया श्चिमोरिनी विश्वरूप प्रदश्य देते यनिधनं शतधारपाणिना कार यामास ।। पुरेति । पुरा स. पूर्वबाले । सपशव्यो करयालगारे । गिरेवापयामार- जिज्ञासानुनये सड़ हल्लमर । रामानश मुरासुरा । 'पा च पिरोध शाश्व- ति' इति रिपारण । थेपा पायत एव निरोप, कोन्यायादिवच शायदक' सानु । अाएर सगल अस शनि नरसफारिसमारा उत्तर गश्च । न तु दुरापारश्रति दर । तत्र हि शंषा र रोष शाश्वनिक 'इलों कबहार सात् । तेरा गुराभरामा देवाननाना मुबानिमितम् । सुधागभाषामि सभ । नियोचिरोघेऽन्योन्यवरे अपते करके छाने । बिचम्म परमम्बा । असा विश्वानि विश्वरक्षणतःपरापि म्पपणे मरम्पमाघनदारा यग्य स विश्वरूप श्रीमन्महाविष्णु । विश्वमोहिनी जा मोहनजननी मायाम् । योपियातिनियन । पदार्ग दर्शविश्रा । अन्यो वरदाळपादनेन दंतेवानिन्द्रेण शतानु मायायो- पिपेग खयमादि येत्यर्थ । तपारप.गिना इन्द्रेण । देतेरिदलगसमापन पपशेतगाई वातवारमायिने युचान् । रातार पार्टी सस्ती नियत् । प्रहर- णयन्य पर निहासप्तम्भा'ददि साम्या परनिपात । दिला भालानि उमानो तया । शीभ्यो डर' इति र [ ते निधन नाश कारबमार । १ प्रापन' एति पाउ पुरी पिलोगमन् की पाठ