पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यालकापडम्। न चावापुगिरहन सर्पमारनन् , किंतु पटनार सनधारोऽय निजाधावनियम बदनामिाथ कृतवनिलबगन्तव्यम् । 'कोरन्यतरस्याम्' इलणि पर्नु शनगरपणे मलनिक पचाकरणस्लम ॥ - तत कि जातमिलनाह- तेपा जननी दितिरतिवेलमन्यु शतमन्युशासन कमपि पुत्र लदा- कामा पयुमारीचा यवनाशतवे सुचिर तपक्षचार। - तेषामिति । तेपा दतेय.ना जननी मादा दिविरतिवेलमन्यु पुरथिनागालामु लोकटोपा अत एवं शत मन्यव साचो यस्य स 'शतमन्यस्त गाम्नि शिणताही । पानमन्युशयनम् । इन्दर तारमिव । चर्तरि गुन् । 'मन्यु कोधि गती देने शुभयनापि क्षि । कमप्यनिषायाळ पुन सम्भुलमा नाकामा सनी । ' काममनोरपि' इति दमुनो ममारलोर । पल्भर्नु । 'पति समारा ए' पनि विसजाभार । मारीचन्य नचिनम्नवल पम्प बचनादाशवचनः शरने विशाररावा प्रवन्धान नपोयने गदिर बहुशा तपश्चचार । बानियकोपयामादिम्प- कर्माचरणम पन बभूवेलधं ॥ तदन्दिन्नोऽपि विचित्रा नगरेसह- साकेतन शुभूपमाण शतधारपाधि पाइकलितकंचकलापामा पन्ननिद्रामपनिति निर्वावगाहिततीयजर सत्तधा गर्भ निमिय निहंगाम। तामिति । चन परपावित्रस्त । एत विशेषण भानिमायाँपयोगाधमिल्या- गन्तव्यम् । शन पारपाणिरिन्द्र तिवेन पनि रन्ने गर्भ निभत्स्यामीति कपटेन सा दिति धपमाणनालालोचिनेहपवार वनाग सा पाओं पाबराने कलिग निविप्त क्वरलाप देशपाशो यया साम् । "पाश पभध हस्तश्च क्लापाना पचा परे' इपमर । येवाननिद्रा प्रायम्वापामू । साधा शिर स्थाने पादी गदम्ताने शिर ऋचा निशम्यामिल । तछारूनिषिद्धनिति भाव । अत एवं तागचित्रा- पिरिति नियमापनि । “निर्वान छु निम्मान समारोमेलम्' इसमर । जवाहिननीयजठर मवि दितिहर जन् गर्भ पिण्ड मावा साभि प्रसर । "प्रकारपछने थाल् । निभिद्य विदार्य निगाम निर्गत । ठगदिति लोप । पषिचन अविनाशीति कमन्ये वाव्ये शिपातलिशदेनाभिहित जाश रिवीके- व्युताम् । एवम भरनापि ऋब्बम् ॥ दितिरपि विदितत्तनयवृत्तान्ता तान्यपि खण्डान्यानण्टलेन सप्तम- -स्त कारयिया त्रिविष्ठप प्ररिया। दितिरिति । इन्दनिर्गननात सराधकोऽयमपिशन्द 1 दिाचतो सतमानयल रोपा इति पाठ अन्युनगन्यु' इति पाठ ३ नाच' हाने पाठ ४'कुशलबने ही पार ५' दगाण शम'दपि पाठ ६'पेश' इति पाक करना इचि पाठ