पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । गर्भवस्य शान्तो विन्दनरूपाणी यया मातधोचा सती वानि सर मानला रुपनि खानि गर्भधारन्याशाळेनेनेग सप्तम नो पत्ताभिमानिनादरा आपदाचीना समाना महमा स्थानशहा निवर्थ । फारविला तृतीय विष्टप व प्रविष्य । आवहादीना नामानि-'आवह प्रयत्न राबायोबहलाया। निहारत परीद परावह इनिस्तान् ।। शाते मारनरसन्या महापभिरुवाहतः । भादसौ वतयागुनगो परष्टिविद्युत || ये प्रबरश्चापि राना मातादलम् । मा माराभलवा कीताशुमारम् ॥ वदापि तमा नमररलम् । पथमो विवहारपरंतु तग प्रहमण्डलम् ।। सतर्विचन पाय परिपरलया । पराबहिन्तार प युतयेद्धवमटरम् ।। इति ॥ भर वार, वत किमलाप प्रवसोत्तरमा--- तत अटम्बुपायामियामोर्जात कचिन्महीपति । विशालेति स्वमानात्र निशाला विदधेपुरीम् ॥ ८॥ तत इति । नो दित बयोधानानरम् । अलघुपायामिति । पा गोयुष्मदरस्थानी लम्पया अग्नुषार पाया निरमाय:या जात उत्पन्न रधिमहीनतिनिधारो नाम राज । अब कुरामय ग्वस बनाम विशाख इलभिधान तेर । मातामिति शेष । ल य विशति नामा प्रति विशार विस्तृन्य पुणे विदो निमने । 'वाटचा' इति गलाजल । विगालनिर्मितसमेव निशा पदप विनिर्मितगया । तदनु तवास्तव्येन सुमतिनाम्ना भूपतिना रुवातिथ्य संराजपुत्रो- भगवान्विश्वामित्रस्तष नितीचि नीत्वा मिबिलापति पस्थित प्राप- सामुत्तमस्य मीतमम्याश्रम मदर्य तदारानुपता कयामित्यमकथयत् । तदन्विति । दनु विशारानगरीत्या राजानमार भगापूरलो विधानित्र- स्तन्त्रा विशाल्वा यानि खन्य तन वमन् । 'वसन्त प्रस्तरि निच' इत्र परि चाललो दिन । तेन गुमानानि राम बस्य तेन सुगतिमान पतिना राम्ग इताभ्यो विहिनिधिसनाने रानाभ्या रामलक्ष्मणाम्या सह सराजपुन सन्, तर विवशताया निसोधिनी रात्रिम् । निशा निकोलिना रात्रि' इवसर । नाल्या गमवित्रा नियिरा विदेहागरा पति रस्थित मर प्रहपमासुचयस मरत- पसिाबरम्य गीतमस्य मुनराधार योयन प्रवर्ग तम्य पातगम्य दारा भानचिहत्ता तम्पामनुपचा तरनुनमा बधामुपास्यानानः गन प्रसारमाक्पयत्ययवामान । तदेव निमोति- अनागमगीतमधमेदाराननार्यजुष्टेन पया महेन्द्र ।। से च कुधा वृषण वृपाण भामहश्या च मुनिश्चकार ।।१०॥ शाल भेन नाव इति एएछ । 'सराजगुजो विश्वामित्र' की पाठ- २'स्वयो' इवि पार