पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यालकाण्डम्। ___ भाति । अनाश्री महेन्द्रोऽनानागापनाचरितेंग पथा । फितवमा- सर्थ । गलगल धर्मदारान्धर्मपन्नीमहत्यान् । 'दारा पुमि च भृश्येद' दरल- निधानात् । अगमाम्बधर्मेन सुगतवान् । गमेलन । पुषादिलाकरेलादेश । म -मृतिगमन कुमारल्पाजारवानिलमोन वाध महेन्द्रम् । 'वासको जहा सर' दलनर 1 निष्ण विगता दोरान् । 'मानोऽन्डकोपो पृषणः' इलमर । तथा भानिहन्या दाहश्याम् । पूर्वम्पारेलागेन पापागभावमारणानिलय । चार राथा दाशाप । मनातियत्तम् ॥ दापना भयनि- घनमेतगते रामे शापान्मुक्ता भविष्यसि । इत्युक्त्वा मौतम पत्नी हिमादि तपसे ययौ ॥ १२ ॥ ___ यममिति । राने श्रीरामचन्द्र एलइनमेतहरण्य गने पो राति गप्पा पपाणा- गावनिर्थ रूपान्मुक्ता भरिमसि । श्रीरामचन्द्रपदारविन्दरज फ्णस्पदिप ग-छा- पपरप्राप्ता पाषाणभावापया बिहार निनशरीर प्राप्न्यसीखधं । इत्यगेन प्रकारेग गैतम पनीमहल्ण प्रन्युम्वा तपमे तपश्चर्यार्थ हिमात्रि गयो पाप । इत्व विदितवृत्तान्ते देवताना गणे सदा। पितॄणा ग्रामपाल्लेमे मेपस्य वृषण घृणा ।। ९२॥ इस्थमिति । रपमनेन प्रकारे देवताना गणेऽगादिदेवमझे बिदिताते गौतनसामादिन्द्रो नि पन्नोऽभूदिति विहारकान्त गति तदा तरिमन्यमये पे पितृणा पितृदेवताना प्राभ्यामाहाम्वादोषस्य श्येन कल्पितम्यवारयपशुनिशे पन्न पप देने नाम । मंगपूषा शिरचदिपणयाने यो नयामागरित्वम् । अत एव 'मेपन्या हद विरोवो किदि । 'मेण्टोरधोरणोपायुमेपरम्गय एवे' दलमर ॥ तनामेनसो मुक्ता प्रतिगृहातु गौतम । इति तस्याथम भेजे साक रामेण कौशिक ॥२३॥ तविति । ततत्माघारमानौटम एनको महेन्द्रसभोगनितपणापासुचाम् । युमत्पादरोमहिनेति शेष । एमागहल्या प्रसिद्भानु गुन साकरोतु । इति । उसकी शेष । इति व एम्पमानार्थवादस्योग । प्रयोगे हा परमयभिरसर. कारत । अथिको विवामिनी राण सार तम्य गौतमम्याथम मेजे नाप । पे सुपे च रज पच बभूव हेतु स्तादग्विधे महति गौतमधर्मपया । यलाहणेन रजसा विरतिं गता सा रामस्य पादरजसा प्रति प्रपेदे ॥ ९४ ॥ तो पति पाड' र भगवा' इति भूस्टीयो पार' कचिद 'इन । इनमें इटि पार